________________
Jyotiga
Begins-fol. 10
॥ श्रीगणेशाय नमः॥ नत्वा दुर्गागणेश चा श्रीमद्वेदांगराजजः नंदिकेश्वरसंज्ञोह। वक्षो गणकमंडनं ॥१॥ मश्विनी भरणी चैव कृत्तिका रोहिणी मृगः
मार्दा पुनर्वसु पुष्यो श्लेषा चैव मघा तथा ॥३॥ • fol. 120 इति श्रीमद्वेदांगरायात्मनंदिकेश्वरविरचिते गणकमंडने
नक्षत्रसंज्ञादि प्रथमोऽध्यायः ॥ १॥ ... fol. 234 इति श्रीमद्वेदांगरायात्मजनंदिकेश्वरविरचिते गणकमंडने
योगसंज्ञादि द्वितीयोऽध्यायः ॥२॥ Ends - fol. 646
श्रीमद्गुजरदेशेस्ति विप्रवृंदविभूषितं श्रीस्थलाख्य पुरं रम्यं पुरुहुतपुरोपमं ॥ १२॥ तत्रासोच्छुतिशास्त्रज्ञो रत्नभट्टाहयो द्विज तज्जं श्रीतिगलाभः सर्वविद्यामहोदधिः ॥ १३ ॥ तत्पुत्रो मालजितसंज्ञो वेदवेदांगपारगः । येन वेदंगरायेति प्राप्त ढल्लीश्वरात्पदं ॥१४॥ पितृभक्तिरक्षप्राशस्तत्सुनुनंदिकेश्वरः प्रीत्यै व्यधाद् ग्रंथममु गणकमंडनं ॥ १५॥ जोतिर्निबधमखिलं च तथा महुर्त्तचिंतामणिगणकभूषणरत्नमाला ज्योतिचित्रिदाभरणसज्जनवल्लभास्यै दृष्टवा त्रिविक्रमशतादि मयेदमुक्तं ॥ इति श्रीगणितमंडने गणितप्रकरणांतं भष्टमोऽध्यायः
इति पदवाक्यप्रमाणज्ञभट्टश्रीरत्ना तत्पुत्रभतिगला - तस्मा प्रजा वेदांगरायस्तत्पुत्रेण नंदिकेश्वरेण बालविनोदनाय गणकमंडनसंज्ञो ग्रंथो विरचते संपूर्णतां प्राप्तः ... श्रीसरस्वत्यै नमः संवत् १८७१ शाके १७३६ वैशाख शुक्ल चतुर्दशी १५ भौमवासरे लीषतं फतेराम ब्राह्मण भात्मपठनार्थ शुभं भवतु श्रीरामकृष्णजय
नमः श्री श्री References - Mss. - A-Aufrecht's Catalogus Catalogorum:
i,14103; i 28a, 1964%; iii,300. B--Descriptive Catalogues :- 1.0. Cat,
No. 6337. ...