________________
Jyotiga
113
Description - Thick country paper; Devanagari characters; not very
old in appearance; handwriting clear, legible and uniform%3B borders not ruled; folios numbered in oth margins; incomplete.
Age- Not very old. Author - Not mentioned. Subject - Astrology. Begins — fol. 10
॥ श्रीरामकसिद्धांताय घ्रनपुत्रं प्रतिरोमकायचार्यो वदति पुनरेव प्रवक्षामि श्रूणु पुत्र प्रयत्नतः सप्तद्वीपावती पृथ्वी नाकारं तस्य विस्तरं ॥१॥ जबूद्वीपं नुच्छाद्वीपं चंद्रद्वीपमथापरं शाल्मलं प्लक्षगोमेदं पुष्करं च तथापरं ॥२॥ भाशीकोटिभन्धेशंख्या जंघ्नाद्वीपस्य मंडलं त्रिकोणं मंडला भूमी शकटाकारवति ॥३॥ कुशद्वीपे भवे शंख्या प्रमाणे कोटित्रिंशति . मंडलं धनुखाकारं योजनानां प्रमाणतः ॥४॥ चंद्रद्वीपभवे शंख्या षष्टिकोटित्वमेव च।
चंद्राकारार्द्धरूपेण प्रमाणं शास्त्रवर्तत ॥५॥ . fol. 24 इति जंबूद्वीपमध्यदेशप्रमाणं श्रीषवायणे etc. कथित Ends-fol. 290
चंद्रो वा यदि वा लग्नेशो पंचमे भवति स्थितः सौम्ये क्षितो यदावश्यं गर्मिणीति तदा भवेत् ॥५॥ मर्मातरे यदाकाशे गुरुयक्रबुधास्त्रयः । प्रसूता तु तदा वाच्या गर्मिणी क्षमपूर्वकं ॥७॥ चंद्रशक्रौ यदा गर्ने लाभे वाथ स्थितो यदि
तदा पुण्यवतां वाध्यमपत्यजन्म निश्चितं ॥८॥ - :: लाभपंचमसंस्थो तु प्रपश्यतः परस्परं ।
चंद्रशुक्रो तदापत्यं जायते नात्र संशय ॥९॥
पुत्रो वा पुत्रिका वापि पभी गर्ने भविश्यति ...इति प्रभे बुधैय पंचमेशविलापौ ॥१०॥ ...15