________________
Jyotiga
-Does not appear to be very old.
Age
Author of the Text
99
99
• Bramha gupta, son of Jisgu.
-
Comm. -- Varuṇopadhyaya,
Begins (Text.)- fol. 16
प्रणिपत्य महादेवं जगदुत्पत्तिस्थितिप्रलयहेतुम् वक्ष्यामि खण्डखाद्यकमाचार्यार्य भट्टतुल्यफलम् प्रायेणार्यभट्टेन व्यवहारः प्रतिदिनं यतो शक्यः उद्वाहजातकादिषु तत्सम फललघुतरोक्तिरतः etc.
( Caturvedasvāmi, son of Madhusūdana ) ÷ Or Prthūdakaswami ? On fol. 133b the name of the commentator is given as Caturvedaswami.
Begins ( Comm. ) - fol. 16
स्पष्टार्थमिदमार्याद्वयम् ॥ etc.
fol. 23a इति भट्टसिंखभिल्लात्मजवरुणोपाध्यायकृते खंडखाद्यको दाहरणविधा तिव धिकारः प्रथमः १ ॥
Ends (Text) - fol. 132b
fol. 326 इति वरुणोपाध्यायकृते खण्डखाद्योदाहरणे ताराप्रस्फुटतद्गत्यधिकारो द्वितीयः ॥ २ ॥
fol. 84a इति भट्टवरुणोपाध्यायविहितं खंडखाद्य पूर्वोदाहरणं समाप्तं ॥ fol. 96a इति भट्टवरुणकृते खंडखाद्यकोदाहरणविधौ तिथिनक्षत्राधिकारः
प्रथमः ॥ १ ॥
111
इति खंडखाद्य कमिदं तृप्त्यर्थं ग्रहगतिक्षुधार्तानाम् शिष्यहितार्थ प्रोक्तं जिष्णुसुतब्रह्मगुप्तेन
Ends (Comm.) - fol. 1336
स्पष्टार्थेयमार्या भट्टमधुसूदनसुतचतुर्वेदस्वामिकृते खण्डखाद्यकविवरणे सोत्तरं समाप्तम्
References – Mss. – Aufrecht's Catalogus Catalogorum :- No other Ms. of this commentary is recorded by Aufrecht. For Varuna see Dikshit : Bhar. jyo. p. 237.