________________
jyotiga
Age - Not very old. Author - Not mentioned. Subject - Jyotisa, horoscopy. Begins-fol. 10
॥ श्रीगणेशाय नमः अथ कालचक्रजातकप्रारम्भः वंदेहं गोपिकानाथं भारतीगणनायकं पारर्वत्यै कथितं पूर्व कालचक्र पिनाकिना ॥१॥ तच्चक्रसारमुश्त्य लघुमार्गेण कथ्यते
शुभाशुभं मनुष्याणां भूतं भव्यं च भावितं ॥२॥ etc. '' Ends — fol. 60
मिने तु सर्वसौर्भाग्यं मिनस्य नवभागके दशाप्रत्यक्रमेणैव ज्ञात्वा सर्वफलं वदेत्
क्रूरग्रहदशाकाले शान्ति कुर्य्यात् विचक्षणः ॥ १०॥ ... इति नवांशफलानि इति कालचक्रदशाक्रमफलं समाप्तम् गतिफल 1) प्रथमे गतिमांडूके द्वितीये मर्कटस्तथा _ वाणायनवपर्यत गतिसिंहावलोकन अथ फलं
मांडके तु महान्याधिमर्कटस्तु महद्भय .. . सिंहावलोके मरणं गार्गिस्य वचनं यथा .... इति ग्रंथातरोक्त ग्रंथसमाप्तिमगमत्
कालचक्रसूत्र
Kālacakrasūtra
_105 (i) No. 322
1866-68 Size - 74 in. by 6 in. Extent - 2 leaves ; 12 lines to a page; 25 letters to a line. Description-Modern paper%; Devanagari characters: handwriting
clear and legible; yellow pigment used for corrections; the work contains only 25 verses; the ms contains two works of
which this is one. Age-A new copy. Author-Not mentioned. .........
...