________________
Jyotica
Age – Does not appear to be very old.
1
Author - Not mentioned.
Subject - -An astrological work on planetary influence.
Begins fol. 10
Ends - fol. 90
श्रीगणेशाय नमः ॥ श्रीकुमाराय नमः ॥ श्रीकामाक्षीदेम्यै नमः ॥
वंदेहं गोपिकानाथं भारतीगणनायकं ॥ पार्वत्यै कथितं पूर्व कालचक्रं पिनाकिना ॥ कालचक्रं प्रवक्ष्यामि नराणां हितकाम्यया ॥ यावद्देद्दादिजीवांतमिति चक्रस्य निर्णयं ॥
रिपुनाशं जयं सौख्यं धनलाभं च मान्यता ॥ तदंते राज्यसन्मानं शुक्रे मंददशां गते ॥ व्यसनैर्व्याधिभिर्दुःखैरलक्ष्म्या त्यजते नरः ॥ प्रामोति पदवीं गुर्वी शनैरंतर्गते बुधे ॥ मानहानिर्मनस्तापो व्याधिमित्रैर मित्रता ॥ कफवातभवा पीडा चंद्रे शनिदशां गते ॥ ५० ॥
वातपीतकृता पीडा नृपवह्निभयं तथा ॥ तस्कराद्वित्तनाशः स्यात् भानौ मंददशां गते ॥ वीक्ष्णकर्मप्रवृत्तिश्च कार्यारंभजये यशः ॥ धर्मनाशो धनप्राप्तिर्जीवे मंददशां गते ॥ ५१ ॥
etc.
91
इति श्रीरुद्रयामले महातंत्रे श्री ईश्वरपार्वतीसंवादे अंतदशाफलाध्यायः ॥ इति कालचक्र जातकं संपूर्णमगमत् । शुभमस्तु ॥ लेखकपाठकयोः शुभं भूयात् ॥ श्रीरस्तु ॥ श्रीस्वामिकार्तिकाय नमः ॥ श्रीकामाक्षीदैन्यै नमः ॥ श्रीशंकरप्रसंमोस्तु ॥ ॥ ॥
कालचक्रजातक
No. 320
Size - 11 in. by 5f in.
Extent - 6 leaves ; 13-14 lines to a page ; 40 letters to a line.
Kalacakrajātaka
882
1886-92