________________
156
Ends - fol. 18b
:
Jaina Literature and Philosophy
दिव्याष्टगुणसंसिद्धाः सिद्धा त्रैलोक्य मंगलं । संतु मे कार्यसंसिध्यै परमानंदकारिणः || २ || ............ सूरयो गुणभद्राचा भवंतु मम शांतये । सम्यक्त्वरत्नसंपन्नाः सव्हत्ता बोधसिंधवः ॥ ५ ॥ etc.
Reference
इति श्री प्रीतिंकरमहामुनिनिर्वाणगमनम्यावर्णनो नाम तृतीयो ( s) - धिकारः ॥ ग्रंथसंख्या ॥ ४६७ ॥
[1039
मया विलोक्यैव महापुराणं त्रिलोकसारं तदिदं प्रसिद्धं । प्रीतिकरस्यारचि चारुवृत्तं लोकैः प्रसिद्धैश्व श्रियं क्रियाद्वः ॥ ८३ ॥ etc. गच्छे श्रीमति मूलसंघतिलके श्रीसा (शा ) रदायाः शुभे । विद्यानंदिगुरुः प्रसिद्धमहिमा श्रीकुंदकुंदान्वये । तत्पादांबुज सेवनैकचतुरो दद्यात्सतां मंगलं ।
श्री भट्टारकमल्लि भूषणगुरुः श्रीसिंहनंदी मुनिः ॥ ८५ ॥
संवत् १६४५ वर्षे मार्ग (र्ग ) शिरवदि ५ द (दि) ने शुक्लपक्षे घरीयाउदथाने भट्टारक - श्रीविश्वभूषणब्रह्म श्रीहरषातभूषष्यपंडितभाशणलक्षतं पंडितजितमालपठनार्थं ॥ निजज्ञानावरणीक्षयार्थ ॥ पं. जितापवनाथं । सु (शु) भं भवति ॥ श्री ॥
भद्रबाहुचरित्र
No. 1039
Published in the Shri Sakharam Nemchanda Jain Granth Series by R. S. Doshi in May 1931, with the Marathi translation by J. P. Phadkule.
Bhadrabahucaritra
Size - 12 in. by 53 in.
Extent – 18 folios; 12 lines to a page; 40 letters to a line.
Description
541
1884-86
Country paper rough and white; Devanagari characters; bold, big, legible and fair hand-writing; borders indifferently ruled in three lines and edges in one, in black ink; red chalk used; yellow pigment too; corners of several foll. worn out; fol. 10 blank; numbers of foll. 1-8 entered twice as usual; complete; four adhikāras in all.