________________
488.1
IV. 6 Chedasutras
71
fol. II संजमबहुल चि मनोवाक्काययप्ता । अथवा सत्तरसविधेण संजमेण संवरबहुल त्ति दुविहो सम्बरो इंदियसम्बरो णोइंदियसंवरो य । इंदियसंवरो सोइंदियाति । नोइंदियसंवरो कोहणिग्गधादि । हु । समाधिबहुल त्ति । णाण दंसण चरित्तसमाधी सेसं कंटं ॥ छ ॥ गणिसंपदा चतुर्थ अज्झयणं सम्मत्तं ॥ छ ॥ ४ ॥
fol. 120 उक्तं च || अकालवरसेणिमुस्सिया । उपागम्य ज्ञात्वा कृत्वा च उप सामीप्ये (य) त्वं प्राप्य किम्भवति । उच्यते ।। अत्तसोही आत्मनः सोधी आत्मसोही कम्माणि साधयति । तवसा संजमेण य उवेहइ पेक्खति । जो एवं करेति एवं गणधरतीर्थकरा आह जं ण भणियं तं कंटं ॥ छ ॥ पंचममध्ययनं समाप्तं ॥ छ ॥ ५ ॥
fol. 16b केवेति इत्थी वा पुरिसो वा पासित्ता पेक्खित्ता कस्त्वं किंव्रती वा । ब्रवीति समणो हं किंवति त्ति । जं भणह पार्डमापाडवण्णो हमिति उप प्रदर्शने ॥ छ ॥ समत्तं च छडमज्झयणं ॥ छ ॥ ६ ॥
fol. 201 ईसीपब्भारगतो तडीए ठाति इसिं रत्तज्जणा वा २ ईसिं दो fare पायरस य अंतरं चउरंगुलं । सा साहरिता एगपोग्गलणिरुद्धादिट्टि । रूविदव्वे कम्हिति अचेयणे णिवेसियदिट्टी सचेयणे अप्पति मति । उम्मेसादीणि न करेति । सुहुमुस्सासं च अहापणिहियाणि जं जहा ठियं संविंदियाणि सोया दणि ण रागं ण दोसं गच्छति । सेसं कंटं
॥ छ सत्तममज्झयणं सम्मनं ॥ छ ॥ छ ॥
संबंधो सत्रमासियं फासेत्ता आगतो ताहे वासाजोग्गं उवहिं उप्पाएति । वासाजोग्गं च खेत्तं पडिलेहेति एतेण संबंधेण पज्जोसवणाकप्पो संपत्तो । तस्स दारा चत्तारि अधिकारो वासाजोग्गेण खेत्तेण । उवधिणा यजाय वासासु मज्जाया । णामणिप्फणो पज्जोसमणा कप्पो दुपदं णामं । पज्जेसमणाकप्पो य । पज्जोसमणापकप्पो । पज्जोसमणाकप्पो । पज्जोयाण ओसमणाए पज्जोसमणा । अहवा परि सव्वतो भावे । उष णिवासे । एस पज्जो - सणा इयाणिं णिज्जुत्तिवित्थारो ॥ छ ॥
fol. 29b सणिमित्तं सकारणं । अणणुपालेत्तस्स दोसो अयं हेतुः । अव " वाते। कारणं । जहा सत्रीसतिराते मासे वीतिक्कंते पज्जोसवेतव्यं । किंणिमित्तं हेतुः । पाएण अगारीहिं अगाराण सट्टाए कारणे उरेण वि पज्जोसवेति । आसाढपुणिमाए एवं सव्वसुत्ताणं विभासा । दोसढ़रिसणं हेतुः । अववादो कारणं । सहेतुं सकारणं । भुज्जो २ पुणो २ उवदंसेति । परिसग्रहणात् । सावगाण विकहिज्जति । समोसरणे कट्टिज्जति ॥ छ ॥ पज्जोसवणाकप्पो ॥ छ ।। अट्ठमज्झयणं परिसमाप्तं ॥ छ ॥ ८ ॥