________________
2424
Jaina Literature and Philosophy
[] वेदाभ्वरुद्र (१९७४ )युक्ते विक्रमसंवत्सरे तु मृगशीर्षे । माघातद्वादश्यां समर्थितोऽयं रबौ वारे ॥
॥ छ ॥ श्रीनिशीथ चूर्णिविंशकोद्देशक व्याख्या समाप्ता ॥ छ ॥ यादृशं पुस्तके दृष्टं । etc. up to न दीयते followed by सं० १६५० वर्षे मा० शुक्लपक्षे ९ दिने पं० पंडित विद्म ( ? ) विजयभद्रन ( ? ) गणितत् शिष्य पंडित चक्रचूडामणिपं० श्रीहर्ष सोम गणिवाचनार्थे ॥ शुभं भवतु कल्याणमस्तु श्रीरस्तु । ॥
श्रीमत् 'तप' गणगगनांगणगगनमणिप्रभैः स्वपुण्यार्थे । विजयानंदमुनींद्वैश्वित्कोशे (S) सौ प्रतिर्मुमुचे ॥ १ ॥
श्रीश्रीश्रीही रवजे (विजय) सूरी श्रीवजे (विजय) सेन सूरि कल्याणभूत् (?) सुभ Reference. — For an extract see Abhidhānarājendra vol. IV, p. 2143.
निशीथसूत्र चूर्णि विंशोद्देशक व्याख्या
[ 450.
No. 450
Extent.— fol. 646b to fol. 670b.
Description.— Complete. For other details see No. 444.
Begins. fol. 6466 नमः सर्वज्ञाय | प्रणम्य वीरं सुरवंदितक्रमं etc.
Nisithasutracurņi. vimśoddeśakavyākhyā
1187 (b).
1887-91.
Ends. fol. 670 थारे त्ति क्वचिदपाठो भाष्ये क्वचिच्च दीहे त्विततो द्वितीयपाठमप्यर्थतो व्याख्यातवान् । दीहं कालमित्यनेन ॥ छ ॥ अनवदग्रैऽपरिमितेः (तैः) । इदानीं चूर्णिकारो यदर्थं मया चूर्णिः कृता इत्येतदाविष्करोति । जे गाहेत्यादिगाथाशब्देन भाष्यं गाथानिबद्धत्वादभिधीयते । ततो गाथा च सूत्रं च । तयोरर्थ इति विग्रहः । पागडो त्ति प्राकृतः प्रकटो वा पदार्था वस्तुभावा यत्र स तथा परिभाष्यतेऽर्थोऽनयेति परिभाषा चूणिरुच्यते ॥ छ ॥ अधुना चूर्णिकार: etc., practically up to श्रीनिशी (थ) चूणिविंशकोद्देश कव्याख्या समाप्तः (ता) ॥ as in No. 449 followed by छ ॥ छ ॥ श्रीः ॥
N. B. For other details see No. 449.