________________
292
Jaina Literature and Philosophy
[608.
दुब्वियड्डा जहा।
ण य कत्थइ णिम्माओ । ण य पुच्छइ परिभवस्स दोसेण
वत्थि व्व वायपुण्णो । फुट्टइ गामल्लयदुवियडो ॥ ३॥ णाणं पंचविहं पण्णत्तं ॥ तंजहा ॥ आभिणिबोहियणाणं १ सुयणाणं २ ओहिणाणं ३ मणपज्जवणाणं ४ केवलणाणं ५॥ etc. fol. 20° सुयणाणपरोक्खं चउद्दसविहं पण्णत्तं । तंजहा । अक्खरसुयं १। अणक्खरसुयं २ । सण्णिसुयं ३ । असण्णिसुयं ४ । सम्मसुयं ५ । मिच्छमयं ६ । साइयं ७ । अणाइयं ८ । सपज्जवसियं ९॥ अपज्जवसिय १० । गमियं ११ । अगमियं १२ । अंगपविढे १३ । अणंगपविटुं १४ ॥ etc. fol. 21 से किं तं सम्मसुयं । सम्मसुयं जं इमं अरहंतेहिं भगवतेहिं उप्पण्णणाणदसणधरेहिं तेलोक्कणिरिक्खियमाहियपूइएहिं तीयपच्चुप्पण्णमणागय. जाणएहिं सब्वण्यहिं सव्वदरिसीहिं पणीयं दुवालसंगं गणिपिडगं । तंजहा ।। आयारो॥१। सूयगडो २। ठाणं ३ । समवाओ ४ । विवाहपण्णत्ती ५। णायाधम्मकहाओ ६। उवासगदसाओ ७। अंतगडदसाओ ८। अणुत्तरोववाइयदसाओ ९। पण्हावागरणं १० । विवागसुयं ११ । दिट्टिवाओ य १२ । इच्चेयं दुवालसंगं गणिपिडगं चउद्दस व्विस्स सम्मसुयं । अभिण्णदसपुस्विस्स सम्मसुयं । तेण परं भिण्णेसु भयणा । से तं सम्मसुयं ५॥
से किं तं मिच्छसुयं । मिच्छसुयं जं इमं अण्णाणिएहिं मिच्छदिट्रीहिं सच्छंदबुद्धिमइविगप्पियं । तं जहा । भारहं । रामायणं । भीमासुरक्खं । कोडिल्लयं । समभद्दियाओ। खोडमुहं । कप्पाणिलियं । णागसुहुमं । कणगसत्तरी। वइसोसयं । बुद्धवयणं । वेसियं । काविलियं । लोगाइयं । सहिततं । माढरं । पुराण । वागरणं । भागवयं । पायंजली । पुस्सदेवयं । लेहं । गणियं । सउणिरुयं । गीयं । णाडयाइं । अहवा बावत्तरि कलाओ। चत्तारि य वेया संगोवंगा एयाई मिच्छदिहिस्स मिच्छत्तपरिग्गहियाई मिच्छसुयं । एयाइं चेव सम्मदिट्टिस्स सम्मत्तपरिगहियाई सम्मसुयं ॥ अहवा मिच्छदिविस्स वि एयाई चेव सम्मसुयं । etc. fol. 23° आवस्सयवहारत्तं दुविहं पण्णत्तं । तं जहा ॥ कालियं । उक्वालियं च ॥ से किं तं उक्वालियं ॥ उक्कालियं अणेगविहं पण्णत्तं। तंजहा । दसवेयालियं । कप्पाकप्पं । चुल्लकप्पसुयं । महाकप्पसुयं । उववाइयं । रायपसेणियं । जीवाभिगमो । पण्णवणा। महापण्णवणा।