________________
604.]
Yatijitakalpasūtra
Begins.-- ( text ) fol. 12 कयपवयणप्पणामो etc.
"
283
ས
- ( com. ) fol. 14 ए ६० ॐ नमः श्रीजिनप्रवचनाय ॥ जयति महोदयशाली भास्वान् श्रीवर्द्धमानतीर्थपतिः ॥ विशदं चरणपं ( प ) थं सा तपस्थितिर्यदुदिता तनुते ॥ १ ॥ जयति प्रवचनदीप: प्रतिहतदुरपोह मोहतिमिरौघः । चित्रं निरंजनोऽयं जगति गुणग्रामवृद्धिकरः ॥ ( २ ॥ ) सकलत्रिलोक विस्मयविधायिनि निःसीमधीगुणातिशयान् । बहुविधलब्धिससृद्धान्निखिलानपि गणधरान्नौमि ॥ ३ ॥ प्रणमामि विश्रुतश्री जिनभद्रगणिक्षमाश्रमण मुख्यं । संक्षिप्तजीतकल्पं महाश्रुतायः समुद्दधे ॥ ४ ॥ श्री सोमप्रभसूरीन गुरूत्तमान् स्तौमि विश्रुतावि ( ति ) शयान् । सुविहितहिताय विहितः सव्यासौ यैरसावेच ' व ) ॥ ५ ॥ श्री सोमतिलक सूरीन वंदे विख्यातबैभवाभ्युदयान् । यैरस्य जीतकल्पस्य तेने वृत्तिरतिविशदा ॥ ६ ॥ मंदमतिबोधहेतोरतिगहनमहागमा च गाहनया । कालानुभाववशतो व्युच्छिन्ना सा तदैव परं ॥ ७ ॥ युग्मं जगति जयंति गरिष्ठा गुरवः श्रीदेवसुंदरमुनींद्राः । संप्रति निष्प्रतिमगुणप्रभावाद्भुता विदिताः ॥ ८ ॥ ये निजवचनसुधांजनवशेन शिष्यस्य मादृशस्यापि (1) उद्घाटयंति लोचनमांतरमज्ञानतिमिरभृतं । ९ । तस्याः पुनरालोख चित्रकलाकौशलेन विकलो (S) पि । तै (:) स्वविनेयकनिष्ठो (s) प्यादिष्टोऽयं ततो यतते ( । ) १० ( ॥ ) यद्यपि साहसमेवं कुर्वन् हास्यो (S) स्मि तदपि किं कुर्वे । यन्मामत्र प्रसभं प्रेरयति गुरुप्रसादो ( s) यं ११
इह दुःषमांधकारनिमग्नजिनप्रवचनप्रदीपाय मानश्रीजिन भद्रगणिक्षमाश्रमण विरचितो जीतकल्पो (s) तिसंक्षिप्तः निशीथ भाष्यादिछेदग्रंथाश्वातिमहांतो दुरवगाहाश्र्व अतः साध्वनुग्रहाय पूज्यश्री सोमप्रभसूरयः किंचित्सविस्तरप्रायश्चित्तविधिप्रतिपत्तये जीतकल्पनिशीथा यंतर्गतगाथा