SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [79. Samavāyāngasūtravrtti समवायानसूत्रवृत्ति No.79 348. A. 1882-83. Size.-101 in. by 4* in. Extent.—86 folios ; 15 to 19 lines to a page ; 45 letters to a line. Description.-Country paper thin and greyish; Devanagari charac ters with पृष्ठमात्राs; bold, legible and tolerably fair hand-writing; borders ruled in four lines in black ink; fol. I blank; this Ms. contains the gates only of the original sútra ; foll. 69 to 72 written in a shabby hand; condition very good; complete ; extent 3575 ślokas. Age.-Samvat 1620. Author.-Abhayadeva Suri. Subject.-Commentary in Sanskrit to Samavāyāngasūtra styled as vrtti, vivrti and tikā, too, by the commentator himself. .Begins.-fol. I अहम् ॥ श्रीवर्द्धमानमानस्य(म्य)। समया(वा)यांगवृत्तिका। विधीयते अ(5)न्यशास्त्राणां प्रायः समुपजीवनात् ॥ दुःसंप्रदायादसदूहनाद्वा । भण्याणिष्य)ते यद्वितथं मयेह । तद्धीधनैर्मामु(म)नुकंपयद्भिः। शोध्यं मतार्थ कक्ष)तिरस्तु मैवं(व)॥१॥ Ends.-fol. 86' सि(शिष्यस्य संपादितो भवति मुमू(मुक्षूणां चायं मार्गा(ग)[अ] इत्य दिति(इत्यादित ? )मिति ॥ समवायाख्यं चतुर्थमंगं वृत्तितः समाप्तं ॥ छ । . नमः श्रीवीराय प्रवरवरपाश्वार्धा)य च नमो _ नमः श्रीवाग्देव्यै वरकविसभाया अपि नमः नमः श्रीसंघाय स्फुटगुणगुरुभ्यो(s)पि च नमो नमः सव(ब)स्मै प्रकृतविधिस(साहायच(य्यक)कते ॥१ यस्य ग्रंथवरस्य वाक्यजलधिल(धेल)क्षं सहस्राणि च चत्वारिंशदहो चतुर्भिरधिका मानं पदानामभूत् । तस्योच्चैश्चुलुकाकृतिं निदधतः कालादिदोषात्तथा तुर्जिया(लेखात्) खिलतां गतस्य कुधिय(:)कुर्बेतु किं मादृशा() ॥२॥
SR No.018109
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 01
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy