SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ 382.] VII. Supernumerary Prakirņakas 341 दर्शनावरणस्यापि मोहनीयस्य कर्मणः अष्टाविंशतिसंख्यानि । विशिष्टाष्टमकानि च ॥ ५८ अष्टमदशमान्येवं बेथे गोत्रे तथा(ss)युषि बहूनि । कृतवान् भगवान्नाम्नो नव जज्ञे कर्मणस्तु तपः । ५९ : तपोभिरेवं विहितैरनेकै रमुत्तरैः श्रीगुरुकुंजरो(G)सौ। वपुः शुशोष प्रगतप्रदोषः __ स्वकं समग्रैर्दुरितैः सहैव । ६० घदंति तं स्मेति जना निरीक्ष्य निरीहता ज्ञानतपःक्रियादयं । अवातरस्सर्वगुणः किमेष । श्रीमान जगञ्चंद्रगुरुर्द्वितीयः । ६१ 'मरुस्थली-मालव'-'गूर्जरत्रा __'सौराष्टं मुख्यष्वपि मंडलेषु । हरंस्तमपंकमपास्तदोषः स सूरिभानुर्व्यहरच्चिराय । ६२ क्षितितलतिलके श्रीमत्यहम्मदाबाद'संज्ञिते देंगे विक्रमनृपतेः समतिक्रांते रसनवतिथि१५९६ मित(s)ब्दे । ६३ विधिना विहितानशनः । श्रीमानानंदविमलमूरींद्रः । . समवाप नाकसौख्यं चेतसि निहितैश्चतुःशरणैः । ६४ युग्मं। श्रीवर्द्धमानादिह षोडशो(s)भूत् श्रीचंद्रसूरिः किल गच्छनेता । श्रीमान स सूरिस्तु बभूव सप्त __ बिंशो 'बृहद्गच्छ'पसर्वदेवः । ३७ ॥ ६५ 'तपाभिधादिस्त्विह पंचचत्वा रिंशो४५जगच्चंद्रमुनींद्रचंद्रः। ततः क्रियोद्धारकृतो मुनींद्रा स्त्रयोदशा श्रीगुरवो बभूवुः ५७ । ६६ ।। व श्रीवीरजिनात्संततिकृद्गच्छनाथगुरुगणने । आनंदविमलगुरवः । श्रीमंतः सप्तपंचाशाः ५७। ।
SR No.018109
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 01
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy