SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ 250.] VI. 12 Upangas. 239 यमाश्रिता भव्यजना लभंते। सुखं सुखानां परमात्रतां तं ॥३ ये वादिनः कर्कशतक(?)वित्ति । स्तब्धाः स्वभिन्नानबुधान्विदंति ॥ विलोक्य विद्यादिगुणैः समेता। __ नेतालतास्ते(s)पि भवंति सद्यः ॥४॥ एतेर्हताञ्चैत्यमुदाहरंति। मुक्त्यर्थ(र्थि)भिर्मुक्तिनिमित्तमय ।। पुष्पादिपूजां चरितादिवादैः। प्रकाशयंतो न निषेधयंति ॥५॥ गीतार्था जिनशासने बहुतराः संत्येव साहित्ययुक। षट्तीपरितर्ककर्कशतमप्रज्ञाबलोल्लासितः ॥ कित्वेतैः सदृशो न को()पि भुवने दृष्टः श्रुतो वा कृती। विज्ञाश्चेदनृतं वदाम्यहमिदं तत्कथ्यतामेष मे ॥६॥ तेषां गुरूणां गुणसागराणां। श्रीपार्श्वचंद्राभिधसूरिराजां। शिष्यो(s)स्त्ययं ब्रह्ममुनिर्विपश्चिन् 'चुलुक्यवंशोद्भवराजपुत्रः ॥७ '(अ)णहिल्लपुर पत्तनं जयति नाम्ना परं स्फुरद्वरं(र)जिनालयैः । जिनवेरद्रपूजामिलन्महाजनमनोधनप्रमदपूरसंपूरकैः ।।८ टीकेयं तत्र कृता । ब्रह्मविदा ब्रह्मसाधुना(s)नेन । श्रीमज्जंबूद्वीपप्रक्षप्तेर्मतिमतामुचिता ॥९ यद्यपि जंबूद्वीपप्रज्ञप्तिबहुनया गभीरार्था । व्याकर्तुमिह न शक्या विबुधैरपि किं पुनर्मनुजैः॥१० अर्थस्तथापि कथितो मया पदस्याः सुतुच्छमतिना(s)पि। निजगुरुकरुणापूर्वाचार्यग्रंथप्रभावो(ड)यं ॥११ श्रीमद्विजयदेवाख्याः सूरयो विजितारयः। ये क्षमाराजिता नित्यमक्षमाराजिता भुवि ॥१२ धर्मम्ने(स्ने)हधरैरेषा । शोधिता यत्नतोति(?ऽपि) तैः। न्यायलक्षणसाहित्य । प्रभृतिग्रंथपारगै() ॥१३
SR No.018109
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 01
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy