SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 88; Jaina Literature and Philosophy श्री 'निर्वृता' ख्यकुलसन्नदपद्मकल्पः श्री द्रोणसूरिरनवद्ययशः परागः ॥ ९ ॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन । शास्त्रार्थनिष्क निकषणकषपट्टककल्पबुद्धीनां ॥ १० ॥ विशोधिता तावदियं सुधीभि स्तथापि दोषाः किल संभवति । मन्मोहतस्तांश्व विहाय सद्भिस्तद्ब्राह्ममाप्ताभिमतं यदस्यां ।। ११ ।। [ 93. यदवाप्तं मया पुण्यं वृत्ताविह शुभाशयात् । मोहो (हा) द् वृत्तिजमन्यच्च तेनागो मे विशुद्ध्यतात् ॥ १२ ॥ प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः । कुर्वद्भिः श्रुतभक्तिं दक्षैरधिकं विनीतैश्व ॥ १३ ॥ अस्याः करणव्याख्या श्रुतिलेखनपूजनादिषु यदा ( था ) है । दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् ॥ १४ ॥ अष्टाविंशतियुक्ते वर्षे (र्ष) सहस्रे शतेन चाभ्यधिके (१९१२८) | 'अणहिलपाटक' नगरे कृतेयमच्छुप्तधानिवसतौ ॥ १५ ॥ अष्टादश सहस्राणि षट् शतान्यथ षोडश । इत्येवमानमेतस्याः श्लोकमानेन निश्चितं ॥ १६ ॥ संवत् १५१६ वर्षे भाद्रवा शुदि १ भू ( भौ ) मे । अग्रेह श्री ' पत्तन' वास्तव्य - ब्राह्मण देवा लिखितमस्ति । छ । etc. followed in a different hand by 'आगम' गच्छे श्रीश्री हेमरत्नसूरितत्पट्टे श्रीअमररत्नसूरीणां (णा)मुपदेशेन श्रीभगवत्थंगवृत्ति लिषापिता भांडागारे पं० ललितसागरग 'शिष्य भावुकदपिचंदस्य इयं परति (प्रतिः) प्रदत्ता ॥ Reference.---For additional Mss. sce G. O. Series ( vol. XXI, pp. 8, 16, 18, 22, 32 and 34 ). भगवती सूत्रवृत्ति No. 93 Size.-34 in. by 24 in. Extent.—about 417 leaves; 6 lines to a leaf; about 150 letters to a line. Bhagavatisūtravṛtti 10. 1881-82.
SR No.018109
Book TitleDescriptive Catalogue Of Manuscripts Vol 17 Part 01
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1935
Total Pages416
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy