SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ 162 134018: Nataka Ends--- fol. 24 यद्भग्नं धनुरीश्वरस्य समरे यजामदग्न्योजितस्त्यक्ता येन गुरोगिरा वसुमती सेतुः पयोधौ कृतः एकैकं दशकंधरक्षयकृतो रामस्य किं वर्ण्यते देवं वर्णय येन सोपि सहसा नीतः कथा शेषतां ८७ रम्यं श्रीरामचंद्रं प्रबलभुजहतां च कांडसौडव्याप्तं ब्रह्मांडभांडे रणशिरसि महानाटकं पाटवाधि पुण्यं भक्त्यां जेनयाविरचितमिदं यः शृणोति प्रसंगात् मुक्तोसौ सर्वपापाहरिभटविजयी रामवत्संगरेषु ८८ चतुर्दशभिरेवाकैर्वनानि चतुर्दश श्रीमह्यनाटकं धत्ते केवलं ब्रह्मनिर्मलं ८९ रचितमनिलपुत्रेणाथवा वाल्मीकिनानिहितमस्तबुद्धया प्राग्महानाटकं यत् सुमतिनृपतिभोजेनोद्धतं तत्क्रमण ग्रथितमिष तु विश्वं मिश्रदामोदरेण ९० माधुरकुलसंभूतः शुद्धग्वेदिवोथ विख्यातः। हेमौ रसो विजयते कमलापतिरीश्वरः ९१ एतद्रथर्थोक्तिश्रमैकादिम्पति श्रियो रामः तुष्टा निजपदभक्ति दिशतु दयावानुरूकरः स्वल्पं ९२ तत्पुत्रेण मयेयं मोहननाम्नाय रत्नानां । मंजूषा कापि विहिताप्यविधीनसलेन संविवृतम् ९३ . इति श्रीहनुमन्नाटकचतुर्दशोंकः । इति श्रीहनुमन्नाटकः संपूर्णता मगात् शुभं भवतु॥ References. — 1 Aufrecht's Catalogus Catalogorum i, 438«; ii 100%, 216b ; iii, 94. Aufrecht remarks—“It exists in two recensions, the more ancient by Damodara and explained by Mohanadāsa, and a recent one edited by Madhusudana.” For described Mss see I. O. Cat. pt. VII, Nos. 414448%3 Mad. Des. Cat. Vol. XXI No. 125813; A.S. B. Cat. Vol. VII Nos. 5307-II. 2 A. B. Keith-Sanskrit Drama, pp. 271-75. 3 Printed Editions-Repeatedly printed.
SR No.018107
Book TitleDescriptive Catalogue Of Manuscripts Vol 14
Original Sutra AuthorN/A
AuthorParshuram Krishna Gode
PublisherBhandarkar Oriental Research Institute
Publication Year1937
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy