SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ 320 Vedangas Description - Country paper; Devanāgarl characters; not very old in appearance; handwriting bold and clear but not quite uni. form; red pigment used for marking; yellow pigment used for corrections; white chalk also used, complete. The work is also called मेघमाला or रत्नमाला Age - Samvat 1894. Author - Nārada. Subject - Indication of coming rain, famine or plenty etc. from the appearance of the atmosphere. Begins-fol. 10 ॥ श्रीगणेशाय नमः॥ उदयास्तमनं केतोगणितेन प्रकाश्यते ज्ञातुं ख दिव्यभौमाश्च यतस्ते त्रिविधा मता १ एकोत्तरशतं त्वेके सहस्रमपरे विदुः एकश्च बहुधा भाति प्राह वै नारदो मुनिः २ etc. Ends-fol. 22b पंचग्रहा हंति चतुष्पदानां चेत् षड् ग्रहा हंति समस्तभूपान् सप्तग्रहा हंति समस्तदेशानिहंति चाष्टग्रहकूटयोगः एके राशौ यदा यांति चत्वारः पंच खेचराः प्लावयंति महीं सवा रुधिरेण जलेन च ७ इति गृहश्रृंगाटकं ॥ इति श्रीनारदमुनिविरचिते मयूरचित्रं संपूर्ण समाप्तं ॥ एभमस्तु ॥ संवत् १८९४ मार्गमासे कृष्णपक्षे सप्तमी रविवासरे मयूरचित्रकं नाम ग्रंथमेतत् लिपीकृतम् १ प्रक्रुध्यंति क्षितीशाः प्रचलति वसुधा मोदते दस्युवर्गा विभ्रंशो बुद्धिराज्ञां जनपदमरणं चित्रवापी पयोदाः चंद्राकॊ रमिहीनौ ग्रहगणसहितौ वांति वाता प्रचंडा. श्चक्राकारं भ्रमति जगदिदं मीनगे चार्कसूनौ । यावन्मार्तडपुत्रो वृषभगंतुलगतो वृश्चिके मीनसिंहे राशावेकाधिपत्ये सरगरसहितो भूमिपुत्रो युतो वा तावद् दुर्भिक्षकालं नरपतिमरणं क्षुत्पिपासार्तिलोके प्रामारण्ये स्मशाने नरपतिभवने नृत्ययंते पिशाचा ॥२॥ कीदाज ......
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy