SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 218 Ends - Vedangas श्रीमद्गंगाधरसुतं चंद्रलेखा वर्त सिनं सिद्धिदं सर्वविद्यानां वंदे दंतावलाननं २ Age ज्ञानप्रदीपकं नाम शास्त्रं लोकोपकारकं प्रादर्श प्रवक्ष्यामि सर्वशास्त्रानुसारतः ३ etc. fol. 13a कुंभोदये च कमुकुरं मीने स्वर्ण जलाशयं चतुर्थे तिष्ठति भृगौ राजानं वस्तु पश्यति ९८ आदित्यश्चेन्मृतान् पुंसः पतनं शुष्काषिनां चंद्रश्चेत्प्लवनं सिंधौ राहुर्मध्यं विषं भवेत् ९९ अत्र किंचिद्विशेषोस्ति छत्रारूढोदयेषु च शुक्रस्थितश्चेत्स्वेत सौधं सौम्योमरान् वदेत् ३०० चतुर्थस्य वशात् स्वमं ब्रूयाद् ग्रहनिरीक्षणैः अत्रानुकं यदखिलं ... यात्पूर्वोक्तवर्त्मना ३०१ इति स्वप्नकांडः अथोभयर्क्षे पथिको दुर्निमितो निवर्तते चंद्रोदये दिवा प्रश्नाधिकारवासना No. 763 Size - 12 in by 68 in. Extent - 30 leaves; 16 lines to a page ; 40 letters to a line. Description - Country paper; Devanāgari characters; not old in appearance; handwriting clear and legible but not quite uniform; borders ruled in double red lines; the Ms. contains Commentary on त्रिप्रश्नाधिकार from सिद्धान्तशिरोमणिमिरीचि. - Not very old. Author - • Muniśvaraganaka. Subject – Jyotisa. Begins - fol. 10 Prasnadhikāravāsanā श्रीगणेशाय नमः ॥ 49 1907-15
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy