SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 194 Begins - fol. 1a Ends - fol. 110 Reference Size fol. 26 इति श्रीप्रश्भरत्ने संज्ञाप्रकरणं प्रथमं fol. 40 इति प्रश्भरत्ने संयुक्तादिप्रकरणं द्वितीयं - प्रश्नरत्न No. 740 ॥ श्रीगुरुभ्यो नमः ॥ यमक्षरं ब्रह्म विदंति विज्ञाः सिद्धास्तुरीयं यमकर्तृ सांख्याः तं सत्यमानंदनिधिं स्मरामि श्रीनंदसूनुं श्रुतिभिर्विमृग्यं १ ज्योतिःशास्त्रे पंचशाखाप्रतानाः सद्यस्तेषां यश्चमत्कारिकारी श्रीरुद्रोक्तः केरलस्तंतु संम्यक् जानातीशस्तस्प्रसादाज्जनोन्यः २ ज्ञात्वा किंचित्तत्र कुर्वे प्रबंधं श्रीगोपालप्रेरणात्प्रश्नरत्नं स्वर्णावृतेर्भात कंठे बुधानां नित्यं भूमीपालविद्वत्सभासु ३ यद्यपि बहुप्रबंधाः शुक्लपठै: पंडितमम्यैः रचितास्तेन हि रम्या अतो मयायं समासतः क्रियते ४ etc. - Vedangas इति श्रीमिश्रनंदरामकृतं केर लिशास्त्रे प्रश्नरत्नं नाम ग्रंथं समाप्तं सं १८९५ आश्विनवदि ७ लिखितं रघुनाथगुजर गौडगोत्र सुलताण्यावास सवाईजैपुर काकैरस्तै श्रीसवाईरामस्यघराज्ये शुभं भवतु रचितोयं संक्षेपात्केर लिशास्यसंदर्भः अत्राज्ञता भ्रमाभ्यां कुत्कृतं तच्छोधनीयं शैः आस्ते यद्वसुधाविभूषणमणौ श्रीमद्दजे सजे रस्यं काम्यवनं त्रयीधुतमला यस्मिन्वसंति द्विजाः श्रीकृष्णाश्च यदीयचंद्रतनयो यो नंदरामाभिधस्तेषां संकृतवान् प्रबंधममलं सत्प्रश्नरत्नाव्हयं प्रोक्तं चंद्रोन्मीलनं शुक्लवस्त्रस्तच्चाशुद्धं विज्ञनिद्यं समंतात् वाच्यं तज्ज्ञैः पक्षपातं विहायोत्पाताभिख्येऽस्मिन्न तेषायाभूत्सिद्धाष्ठचंद्रवर्षेश्वियुजः सितपक्षसप्तम्यां पूर्तिमगाद् ग्रंथोयं शून्याब्धिप्रमोद्विप्रमो वृत्तैः 11 Mss A Aufrecht's Catalogus Catalogorum ii, 808, 2118; iii, 768 ( The present Ms. ). 98 in. by 4 in. i, 358b; Praśnaratna 547 1899-1915
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy