SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Jyotiga: ... topical headings and colophons%3 yellow pigment used for corrections; the Ms. contains AdbyĀyas 1-7 complete. Age - Saka 1761 : Samvat 1896. Author - Prajapatidasa. Subject - On divination. Begins - fol. la ॥ श्रीगणेशाय नमः। इएदेवं नमस्कृत्य गोपालं कुलदैवतं श्रीप्रजापतिदासेन क्रियते ग्रंथसंग्रह ॥१॥ नवग्रहानमस्कृत्य देवीं चैव सरस्वतीं । प्रणिपत्य गुरुं किंचिज्ज्योतिग्रंथं वदाम्यहं ॥२॥ वराहकृतसूत्रेण यत्किंचित्क्रियते मया ज्योतिर्विद्भिः पुरा सर्वैः कृतं निर्णयविस्तरं ॥३॥ पंचशराभिधानं च ग्रंथं निधनसंग्रह किंचिदुदेशगम्यं च स्वल्पं वक्षामि शाश्वतं ॥ ॥ etc. iol. 6a इति शिशुरिष्टं प्रथमोध्यायः॥ fol. 7a इति मातृरिष्टं द्वितीयोध्यायः॥ Bnds - fol. 236 कुंडलीद्वयफलमाह शुभं विधौ बुधे च स्यान्मरणं राहमंदयोः । ..... गुरुद्धये महीसौख्यं दुःखं स्थानोमसूर्ययोः । ज्योतिर्विदः प्रश्यतु ग्रहाणां सुविचारका .. पंचस्वरादितो य? संगृह्य निधनं कृतं २ । इति प्रजापतिदासविरचिते पंचशरानिर्णये मृत्युशान ससमोध्यायः . समाप्तः ॥ संवत् १८९६ शाके १७६१ भाद्रपद शुक्ला १५ चंद्रवासरे लिखत हकमरामपठनार्थ शुभं भवतु . . ... केतुपताकी केतुकुंडली गुरुपताकी गुरुकुंडली .. References - Mss - A- Aufrecht's Catalogus Catalogorum:-i,3174, 54 P M : ii, 690; iii, 684. :: ... B- Descriptive Cataloguest-R. Mitra, Notices, No. 1478 (with Appaya Dikshita's Compen
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy