SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Jyotisa 1 . slightly worn out; the Ms. contains numerous diagrams; complete. :3 Age - Sarivat 1847 : Saka 1712. Author - Narapati; composed in 1176. Subject-On divination from sounds. Begins -fol. 10 श्रीगणेशाय नमः॥ अम्यक्तमव्ययं शांतं नितांतं योगिनां प्रियं ॥ सर्वानन्दस्वरूपं यत्तद्वंदेहं ब्रह्मसर्वगं ॥१॥ विविधविबुधवंद्यां भारती वंद्यमाना प्रचुरचतुरभावं दातुकामो जनेभ्यः ॥ नरपतिरिति, लोके ख्यातनामाभिधास्ये नरपतिजयचर्यानामकं शास्त्रमेतत् ॥२॥ सत्ये जयार्णवं नाम त्रेतायां ब्रह्मयामलं ॥ द्वापरे विजयाख्यातं कलौ चैव स्वरोदयः ॥३॥ ब्रह्मयामलमादौ स्यात् द्वितीयं विष्णुयामलम् ।। रुद्रयामलमाख्यातं चतुर्थ चाहियामलम् ॥४॥ fol 4a इति नरपतिजयचर्यास्वरोदये शास्त्रसंग्रहाध्याय प्रथमः ॥ Ends-fol. 8ca . तत्र तस्मात्फलं वाच्यं वेष्टचक्रं सुनिश्चितम् ॥ गृहे शत्रु धार्यते मध्ये तत्परे च गृहाद्वहिः। . . तत्परे प्राममध्ये तु चतुर्थे ग्रामवाद्यतः॥ चौर्यकर्मशु नृष्ठेषु शत्रूणां साधनेषु च ॥ ... चक्रं वेष्ठ इति ख्यातं स्वरशासेषु सर्वदा ॥. .. इति श्रीनरपतिजयचर्या स्वरोदये ब्रह्मयामले उक्तचराशीतिचक्रभूवलचक्रमंत्रयंत्रादि तत्कालचन्द्रसु ... जागृतकविवेष्ठचक्रः स्वरोदयः समाप्त: ॥ शुभमस्तु ।। संवत् १८४७ शाके १७१२ चैत्रशुदि ७ भौमवासरे। लिपितमिदं पोस्तकं अयोध्यानगरे वशिष्ठकुंडोपरिहुलासमिस्त्रेण स्वपाठार्य गुरुचरणप्रसादात् References – Mss. — A-Aufrecht's Catalogus Catalogcrum :- i, 277a; ii, 604, 2060 ; iii, 59b. " B - Descriptive Catalogues:-R. Mitra, Notices No. 1093%3 I. O. Cat. Nos. 319-15 and 6425-293 B. B. R. A..S..Cat. Nos. 380-84, Mad. Des. Cat. No. 13939.
SR No.018106
Book TitleDescriptive Catalogue Of Manuscripts Vol 03
Original Sutra AuthorN/A
AuthorP D Navathe
PublisherBhandarkar Oriental Research Institute
Publication Year1991
Total Pages364
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy