________________
परिशिष्ट नं ४ लींबडी जुनादेरासरमांनी प्रतिमाउपरना लेखो
॥ संवत् १८१०. . श्रीमहावीरस्वामिबिंबं बाइगणेसीकारितं प्रतिष्ठितं च देवचंद्रगणिना ||
॥ संवत् १८२० वर्षे महा सुदि १३ दिने वोरा डोसा देवचंद श्रीअजितवीर्य ..
॥ संवत् १८६० वर्षे वैशाख सुद ५ चंद्रवासरे लींबडीनगरवास्तव्य पोरवाड ज्ञातीय वृद्धशाखायां सा । देवचंद तत्पुत्र सा । डोसाकेन श्रीआदिनाथर्बिवं भरापितं प्रतिष्ठितं च भट्टारक श्रीविजयजिनेंद्रसूरिभिः श्रीतपागच्छे ॥
॥ संवत् १८६० वर्षे वैशाख सुद ५ चंद्रवासरे महराज जेठा भरापितं.
लींबडी नवादेरासरमांनी प्रतिमाउपरना लेखो मूलनायकनो लेख
॥ संवत् १८९३ माघ सित १० बुधे मुंबई वास्तव्य ओसवाल ज्ञातीय वृद्धशाखायां नाहटागोत्रे शेठ. सा. करमचंद तत्पुत्र से. अमीचंदेन श्री"बाहुजिनबिंबं कारितं खरतर पिप्पलीयागच्छे जं । यु । भ । श्रीजिनचंद्र ( सूरिविराज ) माने प्रतिष्ठितं च जं । यु । भ । श्रीजिनभद्रसूरिभिः खरतरगच्छे श्रीपालीताणा नगरे ॥
।। संवत् १८२० वर्षे माघ सुदि १३ दिने डोसा धारसी सीमंधर जिनबिंबं करापितं श्री.
संवत् १८६० वर्षे वैशाख सुदि ५ चंद्रवासरे लींबडीनगर वास्तव्य श्रीपोरवाड ज्ञातीय वृद्धशाखायां सा । देवचंद तत्पुत्र सा डोसाकेन श्रीनवलखापार्श्वनाथबिंबं भरापितं प्रतिष्ठितं च श्रीतपागच्छाधिराज भट्टारक श्रीविजयजिनेंद्रसूरिभिः ॥ श्रीरस्तु
॥ संवत् १८७३ । व । माघ शुद ७ शुक्रे श्रीमुनिसुव्रतबिंबं । भ । श्री श्रीविजयजिनेंद्रसूरिभिः प्रतिष्ठितं लींबड़ी ग्रामे संघसमस्तकरापितं तपगच्छे श्री ।
१ आ प्रतिमाने लोको शान्तिनाथ तरीके ओळखे छे. बाहुजिन तथा शान्तिनाय ए बने जिनने हरिणनुं चिन्ह होइ शान्तिनाथनी प्रतिमाने बदले बाहुजिननी प्रतिमा आवी गइ छे. जो प्रतिमा उपरनो लख वांच्यो होत तो आ भ्रान्ति थवा न पामत ।