SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ 32.] The Svetambara Narratives इं()त्यं (स्थं) नंदोपनिषदुदयात स्वानुसूतप्रभाव । स्ताव स्तावं मुनिधितरणं भक्तिसंदर्भगर्भ ।। सार्वरसई गुरुरिव जनं तत्र सोकठमुच्चैः । __ 'कुर्द(?) उर्वीमवनितिलक श्रीजयंतःप्रशास्ति ।। ८६ ।। इति श्वेतांवरीमदभयदेवाचार्यविरचिते जयंतविजयनाम्नि महाकाव्ये 5 'श्री'शब्दांके नरेंद्रराज्यस्थितिवर्णनो नाम एकोनविंशा सर्गाः ॥ ५ ॥१९॥ ग्रंथाग्रंथ २२००॥७॥ ॥६ ॥ आसीचंद्रकुलांबरांबरमणिः श्रीवर्द्धमानप्रभोः । पादाभोरुहचि(च)चिरीकचरितश्चारित्रिणामग्रणीः॥ स श्रीसूरिजिनेश्वरस्त्रिपथगापाय:(थः)प्रवाहेरिव । ___ स्वरं यस्य यशोभस्त्रिजगतः पाविध्यमासूत्रितं ॥१॥ अभवदभयदेव मूरिरस्मात् स यस्य । प्रभुरमजत तोप स्तंभने' पार्श्वनाथः ॥ प्रकटितधिक(टा)ी संघसाम्राज्यवृद्धये । व्यधित निधिसमानां यश्व वृत्ति नांग्याः॥२॥ तच्छिष्यौ जिनवल्लभः प्रभुरभूद् विश्वंभराभामिनी मास्यद्भालललामकोमलयशस्तोमः शमारामभूः।। यस्य भीनरवर्मपतिशिर कोटीररत्नांकुर __ ज्योतिर्जालजलेरपुष्यत सदा पादारविंदद्वयी[:] ॥३॥ .'कश्मीरानपहाय संततहिमव्यासंगराग्यतः । प्रोन्मीलगुणसंपदा परिचिते यस्याग्यपंकेरुहे॥ सांद्रामोदतरंगिता भगवती वाग्दे(वि)वता तस्थुषी । 'पारालामलभव्यकाव्यरचनाव्याजादनृत्यश्चिरं ॥४॥ भंगस्तदहिकमले जिनशेषरावः। मूरिस्तपःप्रशमम्मितकाययष्टिः ।। जिग्ये जगत्र(घ)यजयप्रयतो(s)पि येन । बीरब कलयता रतिजीवितेश : ॥ ५॥ बैराग्यं याति रागे भजति विधुरतां क्रोधयोधे विमाने। , माने नष्टाभिमाने कपटपटुटु)भटे क्षोभमाते च लोभे ।। पंचेषौ कुंचितेषौ समिति निजामति प्रेक्ष्य सैन्य सदैन्यं । 30 मुकवा येषां जयाशां निभृतमपसृतं मोहराजेन दूरं ॥ ६॥ प्रगुणितकरुणः क्षमया विराजितश्चारुविग्रहस्तदनु । अजनि वशीकृतविषयग्रामः पद्मदुमुनिराजः ॥ ७ ॥ 1 The correct reading is : कुर्वन्नवी० -
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy