SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ 102.] The Svetambara Narratives 135 S JO 15 the right-hand margin ; there is some space kept blank in - the centre of the numbered and the unnumbered sides as well; yellow pigment used while making corrections; edges of all the foll. more or less gone ; condition on the whole good; complete ; this work contains the follow. ing eight kathās : (1) वसतिदानविषये कुरुचन्द्रमन्त्रिकथा foll. I" (2) शयनदाने पद्माकरकथा (3) आसनदाने करिराजकथा ___foll. 23 ,, 3 (4) आहारदानविषये कनकराजकथा (5) पानाहारदानविषये कथा (6) भेषजदानविपये रेवतीश्राविकाकथा foll. ,, (7) वस्त्रदाने ध्वजभुजङ्गकुमारकथा (8) पात्रदानविषये धनपतिकथा Age.- Not modern. Author.-- Not mentioned. Subject.-- Narratives pertaining to (1) residence ; ( 2 ) bed, (3) seat, (4) food, (5) drink, (6) medicine, (7) cloth and ( 8 ) a worthy person. Begins.-- fol. I ए६०॥ वसही १ सयणा २ सण ३ भत्त ४ पाण ५। भेसज ६ वत्थ ७ पत्ताई । जइ वि न पज्जत्तधणो । थोवा वि हु थोवयं देई ।। १' ____ तत्र वसतिविषये कुरुचंद्रमंत्रिकथा यथा ॥ 'कुणाल' देशे 'श्रावस्त्यां' आदिवराहो नाम राजा etc. Ends.-fol. 6° सपात्रं साधुभ्यो दातव्यमित्यभिग्रहो गृहीतः । श्राद्धधर्मश्च प्रतिपन्न क्रमेण देवो जातस्तृतीये भवे मोश्ने यास्यतीति ॥ श्रीसाधुपात्रदानविषये धनपतिकथा ॥ २ः ॥ इति श्रीमदुपदेशमालाप्रोक्त वसहीसया(य)ण(णा). सणे'त्यादिगाथायां श्रीसाधुदानविषयेऽष्टौ धर्मदृष्टांताः कथारूपा लिखिताः॥ वाच्यमाना श्रूयमाणाश्चामी कल्याणकारका भवंतु ॥ दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च भवार्णवोत्तारणसनरंड धर्म चतुर्धा मुनयो वदंति ।। १ देवपूजा गुरूपास्तिः स्वाध्यायः संयमस्तपः । दानं चेति गृहस्थानां पद कर्माणि दिने दिने ॥२॥ शुभं भवतु 20 25 30 1 This is v. 240 of Uvaesamālā.
SR No.018100
Book TitleDescriptive Catalogue Of Manuscripts Vol 19
Original Sutra AuthorN/A
AuthorHiralal Rasikdas Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy