SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 174[ Rajasthan Oriental Research Institute, Jodhpur. (Bikaner-Celection) APPENDIX (Extracts from important Manuscripts)) 38/1854 तकभाषाप्रकाश ६० नमः श्रीचिदात्मेन OPENING यत्तर्कभाषामनुभाषते स्म गोवद्ध नस्तर्ककथासुधीरः। तेनानवद्येन सुधांशुगौरी कोतिगुरूणाममृताधिकास्तु ॥१॥ विजयश्रीतनुजन्मा गोवर्द्धन इति श्रुतः : . तर्कानुभाषां तनुते विविच्य मुरुनिमितम् ॥२॥ श्री विश्वनाथानुजपद्मनाभानुजो गरीयान् बलभद्रजन्मा। तनोति तनिधिमत्य सर्वान् श्रीपद्मनाभाद्विदुषोविनोदं ॥३॥ CLOSING: नि:ग्रहस्थानविशेषास्वस्माभिः पूर्वमेवनिरुक्तानेहोत्यंत विरोधस्तु प्रतिज्ञाविरोधो ज्ञेयः अन्यस्य तस्याभावात् विरोधलक्षणार्थोपि प्राक्तन एव ज्ञेयः नत्वत्र व्युत्पादितेषु पदार्थेषु केचित्सम्यक् न व्युत्पादिता: एवेति किमनेन ग्रन्थेनेत्युत प्राह इहेति बालव्युत्पत्तेस्ताक्तैव सिद्धरित्याशयः । दिशतुपुरंदर सोदरमिदिदिर सुन्दर श्रेयः अभिलालितमिदिरया विधुतुदासंतुदंतेजः। COLOPHON: इति श्रीजगदगुरुमिश्रश्रीबलभद्रास्मजविजयश्रीगर्भसंभव मोवर्द्धन विरचितस्तकभाषाप्रकाशः ॥ छ श्रीरस्तु । Post-colophon: संवत् १६९८ वर्षे वैशाष शुदि ९ मुरो लिखितं । ६ ग्रन्थाग्रं १२५. श्री शुभ भवतु छ छः ।
SR No.018096
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 20
Original Sutra AuthorN/A
AuthorBhurmal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1990
Total Pages234
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy