SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Mmuscripts, Pt. XVI (Appendix) यत्साचे यत्सत्वमन्वयः यदभाक्यदभावो व्यतिरेकः । व्रजशिशुरयमत्रागत्यमल्ला निहत्य प्रबलदतुजसंघरावृत्तं कंसराज यदि सपदि निहन्यान्मंचमारुह्य तुमं मशकालकरंधे हस्तियूथं प्रविष्टम् । सूच्यग्रे पूर्णकुंभस्तदुपरि जलधिस्तत्र लंकेशवासः । स्याच्चेत्तत्रापि हंता रघुकुल खिलकोनात्र संदेहलेशः ।। यो बाल्ये ताडकाख्यां सपदि निहतवा(न् मंजयामास चापम् । शंभोलीलावशेन वियागपतेस्तस्य किं स्यादसाध्यम् ।। काये चेतसि वाचि जागरविधौ स्वप्नेपि वा मैथिलीरामादन्यपति विचिंतयति बा दुर्वारुविश्लेषभाक् ।। तत्रैवं जनता वदंति मिलिता भूयोप्यसंभावनामष्टम्याः परतस्तिथिर्ननवमी सा पूर्णिमेति ध्रुवं । इति समस्यापूर्णोपायाः ॥ विश्वंभरसुवंशेऽभूत् श्रीमद्रामसुतोहरिः । साहित्यातंककृवेन रचितः काध्यलोचनः ।। इति श्रीमद्हरिसुकविना विरचितं काव्यलोचनः समाप्तः । Post-colophonic : संवत् १९०६ का मिती आश्विनमासे शुभे कृष्णपक्षे तिथ्यकायां रविवासरे लिखितं सुकवि हंसराजेन हरिदुर्गे ॥ शुभं भवतु ॥ कल्याणमस्तु ॥ श्रीहरिर्जयति ॥
SR No.018093
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 16
Original Sutra AuthorN/A
AuthorOmprakash Sharma, Brijesh Kumar Singh
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages506
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy