SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIII (Appendix). 373 Closing : भक्तामर महास्तोत्र नी मूल उत्पत्ति लिखीयइछइ । उजेणी नगरीयई वडड राजा भोज राज्य करई। तिहां मयूर पंडित सर्वशास्त्र नइं विषइ 'कुशल डाहीयार महापंडित तिहां वसइ।। जे पुरुष फूलमालानी परिई ताहरउ स्तोत्र प्रापणे कंठई घरइं। तं मानतुग० ते पुरुष प्रतई। राज्य स्वर्ग अपवर्ग संबंधिनी लक्ष्मी समुपैति । प्रापई केहवी हूंती । अवशा। परवश हूंती। पुरुष केहवउं छई। मानतुंगं । मानइकरी तुग। गरुषो छई। बीजो अर्थ ग्रन्थकार मानतुगाचार्य तेह प्रतई। सकल लक्ष्मी तेह प्रतिइं। प्राश्रये । इति काव्यार्थः । Colophon : श्री मन्मण्डपदुर्गनन्दनवनावन्यां किलकः कलो, . यो घत्तेथि समीहताधिकरणात् कल्पद्रुमस्योपमाम् । दिक्चक्रप्रसरद्यशः परिमलैः संवासितोवतिलं, सश्रीमान् भुवने चिरं विजयते श्री जावडेन्द्रः कृती ॥१॥ इति श्री भक्तामरस्तोत्रस्य बालावबोध: समाप्तः ।। श्री। Postcolophon : संवत् १७६५ वर्षे प्रासू सुदि ४ दिने । श्रीः ।। छः ।। 1072/13933 शक्रस्तवः Opening: ॥६०॥ ॐ नमोऽहते परमार्हतेपरमात्मने । परमज्योतिषे । परमपरमेष्टिने । परमवेधसे। परमयोगिने । परमेश्वराय । तमसः परस्तात् । सदोदितादित्यवर्णाय । समूलोन्मूलितानादि सकलक्लेशाय । ॐ नमोभूर्भुवः स्वस्त्रयीनाथ मौलिमदारमालाच्चितक्रमाय । सकलपुरुषार्थयोनिनिरबद्यविद्या प्रवत्तंनकवीराय । नमःस्वस्तिस्वाहास्वधावषड्यंकान्तशान्तमूर्तये। .. Closing : ____ धर्मार्थकामागुणाभिरामा जायते। इतीमं ऐहिक्यः सर्वापि शुद्धगोत्र कलत्रपुत्रमित्रधनधान्यजीवितयौवनरुपारोग्य यशः पुरस्सराः सर्वजनीनाः संपदः परभागशालिन्यः सूदर्काश्च संमुखी भवन्ति ॥ किं बहुना। इति मं० । भव्य जीवानां यावत् । आमुष्मिक्य स्वर्गापवर्गश्रियोपि क्रमेण यथेच्छ स्वयंवरेणोत्सवसमुत्सुका भवन्ति इति सिद्धिः श्रेयः समुदयः । यथेन्द्रण प्रसन्न न समादिष्टोहतां स्तवः । तथायं सिद्धसेनेन लिलिखे संपदांपदं । Colophon: इति श्री शकस्तवः सहस्त्रनामापरपर्यायः पठितो महालाभाय ।
SR No.018091
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 13
Original Sutra AuthorN/A
AuthorBhooramal Yati
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages528
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy