SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XIV (Appendix) | 265 सूर्यः प्रादिशब्दाच्चन्द्रादीन्मत्वा नमस्कृत्य च पुनः शिवौ नत्वा शिवा च शिवश्च शिवौ । द्वन्द्वसमासत्वादत्रापि आदिपदलोपः पार्वतीशङ्करौ प्रणम्य च पुनः स्वान् क्षत्रपवाग्गुरुन् स्वकोयान् क्षेत्रपालवाग्देवीगुरुन्नत्वा । च पुनः ऋषीन्नत्वा कि विशिष्टायाः चक्रेश्वरारब्धन भश्चराशुसिद्धेः खचरकर्मजले संख्यार्णवे निमग्नज्योतिविदां प्रतरणाय दृढोरुनावः खचराणां ग्रहाणां षट्कर्म असकृन्मन्दकर्म शोघ्रकर्मादिक तदेव जलं यत्र एतादृशे संख्यार्णवे गणितसमुद्रे निमग्नाः पतिता ये ज्योतिर्विदः तेषां प्रतरणाय तत्तु दृढा सुबद्वा उरुस्थूला महती नौ वेडा तद्पा विद्यते । Closing. अथ वृत्तिकारः स्वाभिधानपूर्वकं शार्दूलविक्रीडितवृत्तचतुष्केनाह वर्षे नेत्रनवांगभू (१५९२) परिमिते ज्येष्ठस्य पक्षे, सितेष्टम्यां सद्गुणपृथुमनरयुते पद्मावतीपत्तने । राजाद्युत्कटवैरिनागदमनो राष्ट्रोडुवंशोद्भवः, श्रीमान्गजसिंहभूपतिः स्वस्ति श्रीमरो मण्डले ॥१॥ जैने शासन एवमञ्चलिकगणे सत्सज्जनैः संस्तुते, कल्याणोदधिसूरयः शुभकरा नन्दन्तु भूमण्डले तत् । सेवाकरभोजराजगणको ये विद्वद्वरा वाचका, पासन् सर्वसुधामना कमलिनीसंबोधने मानवः ।।२।। खेटानां हि पुरा कृता बुधमहादेवेन या सारणो, तस्यां दैवविदां सुखार्थजननीं वृत्ति च सद्विस्तरम् । तच्छिष्यो धनराज एवमकरोद्वर्षेण बह्वादरै-, बह्वथै : सहितां च पण्डितपदाप्तश्च प्रसत्त गुरौ ।।३।।
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy