SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manucripts, Pt. XIV ( Appendix ) Closing : सर्वेषामाश्रमाणां च गृहस्ता ( था ) श्रम उत्तमः | तमेवाश्रित्य जीवन्ति सर्वे चैवाश्रमा इव ।। कुलजा सुमुखीं स्वाङ्गीं सुनासां च मनोहरां । सुनेत्रां सुभगां कन्यां निरीक्ष्य वरयेद्बुधः ॥ अनन्युर्पाविकां कान्तासमानां यवीयसीम् । अरोगिनीं भर्तृवतों कन्यां तां वरयेद् बुधः ॥ अथ सापिण्ड्य निरणयः - वध्वा वरस्य वा मुख्य पितृद्वारक सापिण्ड्यं । तु कूटस्थामारभ्य सप्तमादूर्ध्व निवर्त्तते ।। यतोरेव सुख्य पितृद्वारकं तु तमारम्यैव । पञ्चमादूर्ध्व निवर्त्तत इति सिद्धम् ।। ततश्च - मुख्यकल्पेन कुलद्वय वर्जनीय कन्यानां । अभियुक्तोक्तसंख्योपपन्ना भवति || अथाहुः । उद्वोढुः पितरी पितुश्च पिसरी तज्जन्मक्रुद्दम्पति 1 द्वन्द्व ं तस्य चतुष्कमष्टकमथस्य क्रमाच्छोष ॥। J 213 वशारम्भकदम्पती प्रमितरीत्या सप्तक क्षरन्दा | एकैका व य कन्यका पितृकुलेत्या सप्तकक्षं ब्रु वे ।। १ ।। मातुरिति । अत्रापि वरः प्रथमस्थाने । तस्य पितरौ द्वितीयो । पितरौ तृतीये द्वन्द्वमेकं तयोः प्रत्येकं जनकद्वन्द्व चतुष्टयं पञ्चमे । एतेषां सप्तद्वन्द्वानां मध्ये एकेकान्वये पञ्चदशसपिण्डाः कन्या भवति । यत्किञ्चिदेकद्वन्द्वकूटस्थ प्रथमस्थाने ततः पुत्रो दुहिता चेति द्वन्द्व द्वितीये । प्रत्येकताभ्यां जातद्वन्द्वयुगं तृतीये । ततः पूर्वोक्तरीत्या
SR No.018090
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 14
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages342
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy