SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Mapascripts, Pt. XVII (Appendix) ( 225 सच्चिदानन्दनाथांघ्रिसरोजद्वयषट्पदः। श्रीविद्यानन्दनाथोहं वीतरागो विविक्तधीः ।। ५ ।। विचरन्मेदिनीमेतां विद्वद्भिविमलात्मभिः । प्रयागे प्रार्थितः प्रीत्यैतेषां लोकहिताय च ॥ ६ ॥ पंचस्रोतः पयोगाधं तन्मन्त्रमरिणसंकुलम । समस्तयोगिनीचक्रप्रवाललतिकोज्वलम् ।। ७ ।। नित्यामण्डलपूर्णेदुज्योत्स्नाजालविजृ भितम् । नवचक्रमहाद्वीपं न्यासजालतरङ्गकम ।। ८ ।। श्रीनाथपादुकोपेत चतुर्वर्गफलामृतम् । प्रकाशयामि सौभाग्यरत्नाकरमतिस्फुटम् ॥ ६ ।। श्रीविद्यायाः सभेदाया नित्यनैमित्तिकार्चनम् । काम्यार्चनं च दीक्षांगभूत प्राच्या दिसाधनम ॥१०॥ दीक्षाभेदः पुरश्चर्या तत्कर्म नियमादिकम । काम्यहोमविधिश्चैव सौम्यक्रूरविभेदतः ।। ११ ।। उर्वोरुपरि विन्यस्य सम्यक्पादतले उभे । अंगुष्ठौ च निवन्ध्नोयादहस्ताभ्यां व्युत्क्रमातः ।। Closing 1 बद्धपद्मासनं प्रोक्त योगिनां हृदयंगमम् । उर्वोः पादौ कमात्य (?)सेज्जान्वोः प्रत्युङ्मुखांगुलीः । करौ निदध्यादाखातं वज्रासनमनुतमम् । पद्मासनं भवेदेतत्सर्वेषामपि पूजितम् ।। स्वास्तिकं पद्मकं वोरं सिद्ध चेति चतुष्टयम् । जये प्रशस्तमन्येषां प्रसंगादेव कीर्तनम् ।
SR No.018089
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 17
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages326
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy