SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripst, Pt. XV (Appedix) । 229 बाययापि कलिर्जायते प्रालस्यहेतोः क्रिया निष्फला यातु पालस्यं तस्य हेतो क्रिया निरुफला भवति ॥२॥ CLOSING : शिखिरिति ॥१२॥ यस्य जन्मनि शिखी केतुः रिपुगे सति अष्टम द्वादशं रिपुच इत्यभिधानात्कर्सनेत्रे च पीडा भवति स्वयमेव राजतुल्यः नपः समः सव्ययं करोति रिपो; मातुलेशे सुखं नैव सदैवस्तिगुह्यरोगः कृत्वा पीडितो भवति इत्यर्थः ।।१२॥ . COLOPHON : इति संक्षेपतो नवग्रहाणां मध्ये साद्वयस्य ग्रहस्य भाष्यं केतुः । भाष्यं परिपूर्णमगमत् ॥ जम्बूपरग्रामविराजमानः साद्वयं योजनपश्चिमाये खगोल विद्यागमयन्त्रयुक्तं मत्पूर्वजानं वसति स्थल तत् ॥१॥ चमत्कार चिन्तामणे मोष्यमेतत् कृत सत्कविविश्वनाथ: द्विजेमाद्विजाह्लादकं बुद्धिदं सतप्रमेयं गतर्थप्रदं नित्यमेवं विचिन्त्यम ॥२॥ इति प्रथटीका ।। Post-Colophon - संवत् १८१४ शाके १७५६ प्रवर्तमाने भाद्रपद शुदि ११ रविवारे लिषतं व्यास तुलछा बुधसिंघाणा श्रीजेसलमेरुमध्ये ॥ शुभं भवतुतराम् ।। श्रीरस्तु ।। 1671/32859 ज्योतिषरत्न OPENING : ॥ श्रीगणेशाय नमः ॥ दुर्बोधाना हितार्थाय कृतं वराहशर्मणा । ज्योतिःसागररत्नस्य ज्योतिरत्नं हि नौरिव ॥१॥ विवाहादिकमारभ्य यावीषधभक्षणम् । नानामुनिविनिर्दिष्टो ज्ञायतां लग्ननिर्णयः ॥२॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy