SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts Pt. XV (Appendix ) OPENING: CLOSING: 1644/32982 दफलपद्धति ॥ श्रीगणेशाय नमः ॥ aroor गज्जितं यस्य वित्रस्ता कवि दिग्गजाः । पितृव्यं तन्निजन्नत्वा गुरु श्रीमद्विहारिणम् ॥ १॥ नानाताजिक मालोक्याब्दफलपद्धति कुर्ध्वं । देवविद तुष्टो श्लोक संस्कृत संस्कृताम् ॥१॥ [ 227 तत्र तावदस्य वर्षफलस्य लि (ले) खानानुक्रमणिकेयं तावत्पूर्ध्वं ज्योतिःशास्त्रप्रणीत प्रशंसा श्लोकाः प्राशीर्वादश्लोकालेख्या । ततः कलिसंवबकसंवत्सरसन्नयक्ततुमासपक्ष तिथिवारनक्षत्र योग कररणा दिनमानरात्रि मानतस्कालार्क मुक्तांश तत्काललग्नांशहोरादिभिर्वषं समय लेख्यः ततो गृहाणास्वाभाविकग्रहकुण्डली च लेख्या: ततो दृष्टिचकं च लेख्य ततो सिद्धान्तोक्ताः सगतिकास्तात्कालिका ग्रह लेख्याः ततस्तन्वाद्याद्वादशभावाः संधिसहिताश्च लेख्या: ततो राश्याद्या मुख्यापि लेख्या ततो भावकुण्डली च लेख्या: ततस्तन्वादिद्वादश भावफलानि विस्तरेण लेख्यानि ततो द्वादशर्वार्गिकाचक्रं तत्फलं च लेख्यं ततो ग्रहाणां पंचवर्गीचक्रं लेख्यं ततः पंचवर्गाबलानि लेख्यानि तत: पंचाधिकारिणो लेख्याः ततो वर्षेशो लेख्यः ततो वर्षेशफलं लेख्यं ततो जन्मसमयो लेख्यः तत्र मुचापि लेख्यः ततो मुख्थाफले च लेख्येत तत इत्थिशालादियोगचतुष्टयफलानि च लेख्यानि ततो रिष्टानि लेख्यानि ततोरिष्टानि लेख्यानि ततोरिष्टभंगोपि लेख्यः ततः हर्षस्थानानि ततः सहमानि लेख्यानि ततः सहमकुंडली च लेख्या ततो ग्रहाणां दशानयनार्थ हीनांशाः ततो प्रहाणां लग्नस्य च महादशा लेख्याः ततोयोदशानां योगश्च लेख्यः ततो दशाफलानि लेख्यानि । मंदे बलाढ्ये वनपर्वतेषु गतिः प्रवाच्या वचनारिभीतिः । स्वप्नेषु राहो खलसंगमश्च मिश्रविमिश्रं सततं प्रवाच्यम् ॥४॥ इति स्वप्नः ॥
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy