SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 214 | Rajasthan Oriental Regarch Institute, Jodhpur. (Jodhpur-Collection) CLOSING I ॐ रूपे जीवन्मुक्तोपि रमति [तेपिंडब्रह्मांडयोः परावाणीषु बनेषु च उच्चावचभावं न मनुते । स्त्रीभावं न मनुते सर्वानंदकं ब्रह्मसुखं पश्यति । नान्यत् । सत्यं ज्ञानमनंतं ब्रह्मति निजरूपं नित्यं ध्यायति । यथा मूको मिष्ठास्वाद स्वयं जानाति इतीदं कबीरोपनिषदहस्यं यो विचारयति दृढाभ्यासेन श्रद्धयोक्तप्रकारेण निजरूपं ध्यायति स ब्रह्मव भवति ब्रह्म व भवति इति । ऊ सहनाववतु० । ॐ शांतिः ३ ॥ इति श्री कबीरोपनिषत् संपूर्ण ॥ ॐ श्रीमद्गुरुरामार्पणमस्तु ॥१॥ 503/33169 वसुधारामामधारिणीमहाविद्या OPENING: ............प्रियो मन प्रापश्च मनोमाः संदर्शनीयश्च भवेयुः । दानपतयो महादानपतयश्च । प्रक्षीणहिरण्यसुवर्णधनधन्यरत्नकोशकोष्ठामाराश्च भवेयुः मणिमुक्तावञवैडूर्यशषशिलप्रवालजातरूपरजतसद्धाश्च भवेयुः । सुप्रतिष्ठितसुस मृद्धगृहपुत्रदारकुटुबाश्च भवेयुः । एवमुक्त च भगवान् सुचंद्र गृहपतिमेतदवोचत् । CLOSING: सर्वधनधान्यमित्यपि धारय सवेतथागतप्रशस्तावसुधाराधारिणीकल्पमित्यपि धारय इदमेवावोचत भनवानात्तमना: प्रायुष्मनानंते च भिक्षवः। ते च बोधिसत्वाः सर्वावती परिषत् । सदेव मनुषा सुरगंधर्वाश्च लोको भगवतो भाषितमभ्यनदन्निति ॥ इति वसुधाग समाप्ता। इयं वसुधाराधनदत्तपुत्री यत्र महे धनादिकं तिष्ठति यच्च मुख्यगृहं चतुर्दिक्षु गोमयलिप्तानि मंडलानि क्रियते । तन्मध्ये च मंडलं तत्रोपविष्ट उत्तराभिमुखो भूत्वा पवित्रगात्रो वसुधारां वाच्यति । वामपार्श्वे महे सावधानः श्रृणोति भोगं च करोति। इतिश्रीमहासप्रभावासर्वार्थसिधिकारी श्रीमत्वसुधारानामधारिणी। महाविद्या संपूर्णा ॥ COLOPHON : Post Colophon . संवत् १७०६ वर्ष कातिक दि ३. रात्री लिखिता प्रति मुनिसमयनिधानेन ॥ श्रीलाहोरनमरे ॥ श्रीरस्तु ॥ श्लोक १५१ ।
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy