SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ APPENDIX [Extracts from Important Manuscripts ] 60/32317 अद्भुतदर्पण OPENING: ॥ ॐ नमः श्रीमतपतये ॥ ॐ नमस्सवित्रे ।। संव्याने हेरिणा हृते कुतुकिना नीवीं करेण श्लयां, धृत्वा भुग्नितवामबाहुलतया चावेष्य वक्षःस्थलीं। किंचित्कुन्जितमध्यमञ्जुलतरं पश्चाद्वजन्त्याः शन>>लायितचक्षुषोऽम्बुधि भुवः काकूक्तयः पान्तु नः ।।१।। कन्यादातरि संयोक्तरि तयोरन्योन्यवोक्षाविधी, नम्र देवपुरोधसा मुखविधौ देव्याः समुद्ग्रोविते । अन्तष्कन्दलितस्पृहं दिविषदामभ्यर्ण मित्याकुलं प्रेम्णा पल्लविताप्पुनंतु शिवर्योव्रीडावलीढा दशः ।।२।। COLOPHON 1 नारद स्कणा च कम्पते यत्र गृहं कटकटायते गृहं तच्च प्रलीयेत गृहिणी मृयतेथवा [म्रियतेऽथवा] दधिमधघृताक्तानान्तिलानामयुतं ततः होमयेत्तत्र देयञ्च दक्षिणात्वनाल्पयेत् वस्त्रयुग्म प्रदातव्यं काञ्चनेन समन्वितं । ब्राह्मणान भोजवं तत्र धान्यं दद्याच्च दक्षिण। मयूरचित्रे यदा कटकटायन्ते भवनान्यापतन्ति च । मासाभ्यन्तरमात्रेण तदा संग्राममादिशेत ॥ दिव्यात्रि [*] कादशी शान्तिः कणिया [करणीया? ] विपश्चिता ।। तत्र........।।
SR No.018088
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 15
Original Sutra AuthorN/A
AuthorDwarkanath Sharma
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages298
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy