SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 498 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection) कान्तादरा अविरहेण गुरुगरीयान् स्वस्य द्रव्यस्य अधिकारे न प्रमत्तः ॥३॥ हे पुष्पेषो फलसमुदयः किंत्वयास्तीह साध्यः, कश्चित्कान्ता विरहगुरुणा स्वाधिकारप्रमत्तः । येनाजस्र हृदयमभितस्त्वं मदीयं कलम्बलब्धा देवं जिनमहमित: संसृजे वैरशुद्धिम् ॥४॥ करणं कारस्तस्मिन् अात्मनि अधारात..........." कारो निधानं तं प्रातीति, कामप्रेरितो हि जनो योषितः स्वीकारं करोतीति ।४। CLOSING: क्लेशेनंतज्जिनशिवमपि प्राप्यते भक्तितस्ते, श्यापेनास्तंगमितमहिमा वर्षभोग्येन भर्तुः। इत्थं प्रौढप्रसमरतरानन्दसंदोहरौद्रो हर्षोत्कर्षस्तवनमकरोत् श्रीप्रभानन्दसूरिः ॥५॥ श्यापः कोपः इनः स्वामी अस्तं मरणं तानि गमयतीति, तमः प्रकृष्टं श्यापेनास्तंगम शापेनास्तंगमितमस्तस्य सम्बुधि । हिमप्रतीतः पावर्षः सामस्त्येव न वर्षणं ताभ्यां भुज्यते हिमावर्षणस्तथाविधेन क्लेशेन ॥५॥ COLOPHON: इति श्रीसाधारणजिनस्तवमं समाप्तम् । इति समस्यागर्भस्तवावचूरिः । 1820/7570 (1-28) स्तुति-संग्रह जिनसुखसूरि १ 'महीमंडणं' सीमन्धरस्तुति २ पञ्चमी स्तुति ३ अष्टमी .४ एकादशी ५ चतुर्दशी (द्रद्रकि) , ६ पारणक ७ दीपमालिका ८ पर्युषण जिनकुशलसूरि __सं. २ जिनलाभसूरि
SR No.018086
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 18
Original Sutra AuthorN/A
AuthorVinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute
Publication Year1984
Total Pages634
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy