SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 861 तत्सूनुना कृतो ग्रन्थः कृपाशङ्करणमणा। बालानां सुखबोधाय स्वेष्टदेवापरणं शुभम् ।।८१॥ COLOPHON: इति श्रीमद्देवज्ञछाजूरामसूनुकृपाशङ्करविरचिते ज्योति केदारे प्रश्नवल्ल्या प्रश्नप्रकथनं नामः द्वितीयः पल्लवः ।। 5503/2940 ज्योतिष्चन्द्राः । OPENING: पोगणेशाय नमः । श्री गौरी वचसा प्रिय स्वविधया ध्याता ध्रुवं मानसे, सूर्याग्नींदव एव जन्म [न्य] नुकलाः सर्वार्थसिद्धयं सदा । ब्रह्माण्डानि पराभूरिगुणितान्युचंति यत्र स्फुटं, बीजानीव वटेस्त्वनंतमहिमा श्रीभूतिवाक्सिडये ॥१॥ श्रीविश्वमूति त्रिजगद्भवादेनिमितमूलं प्रणिपत्य मानुम् । यदर्शने संस्कृतियासिरिद, विषप्रमोशे जवतः प्रबोधः ॥२॥ काश्यां हि गङ्गाधर बोधितोऽसो, ब्रह्मर्षिविद्वत्कलितं सुबुद्ध्या। विद्वन्महादेवजरुद्रदेवो, ज्योतिः सुधश्विकरुनि व्यक्ति ॥३॥ CLOSING : यो वेदवक्तृकुशलोभिधकाव्यतर्कसाहित्यवित्सहृदयः श्रुतिमोलिनिष्ठः । सिद्धान्तबीजगणितागमसन्मुहूर्तसामुद्रशाकुनविद्हतु मच्छमं सः ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy