SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. *XT (Appendix) 859 5456/2772 कुण्डलीकल्पतरुः OPENING: श्रीगणेशाय नमः। श्रियं वक्रतुण्डं गुरून्सूर्यमुख्यान् । . ग्रहान्पद्मजं पद्मनाभं सुरेशम् । हृदाहं च नत्वा नराणां हिताय, प्रकुर्वे फलं भावजं सूक्तिव्यक्तम् ॥१॥ यथा कुडलीदर्शनादेव लोके, वदेत् भावि भूतं तथावर्तमानम् । वयं प्रेरिताः श्यामनदः (?) सर्गस्था (१) कुर्महे कुण्डलीकल्पवृक्षम् ॥२॥ शरीरात्सुखं पूजनं चिह्नरूपे, वयोवर्णमाने गुणान्देहदुःखम् । ततो मस्तकं बस्तिकण्ठौ च पूर्वा, दिशं शत्रुमृत्यु, तथा मातुलेयान् ॥३॥ CLOSING : मुनिमिते भवते व बडोवमे, .. अणकचकवचात् बद निर्मयम् । ........ विक्विकालकतंत्र शुभाशुभं, गुरूपदेशकृपावशतो वदेत् ॥२२॥ सुगमशास्त्रवा होरा, निबद्धा शिष्यबुद्धर्ष । सुगम प्रीतये लोके, सिद्धये भवति नृणाम् ॥२३॥ विगतगर्वचयश्चतुर स्वयं, पठति स्वादरतः कृपया पुरोः । गणकचक्रपये च शिरोमणिभवतिभूतलनाथदृशा धनी ॥२४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy