SearchBrowseAboutContactDonate
Page Preview
Page 978
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI (Appendix) 857 CLOSING COLOPHON: यः श्रीशाहजहाँनृपालमुकुटालङ्कारचूडामणिस्तस्याज्ञामवलंब्य दुस्तरममु सिद्धान्तसिन्धु तरन् । नित्यानन्द जति द्विजोनमकृप: [कविः] श्रीदेवदत्तात्मजस्त्रिप्रश्नप्रचुरोक्तियुक्तिमाहितं काण्डं द्वितीयं ह्यगात् । 5419/2960 अमरभूषणम् OPENING : श्रीगणेशाय नमः। प्रणिपत्य महादेवं, शारदां च गणेश्वरम् । वक्ष्येऽहं ज्योतिष शास्त्रं बालानां बुद्धिवर्द्धनम् ॥१॥ विलोक्य नाना मुनीनां मतानि, संशोधितं सारसुसंग्रहं च । कुर्वे हितार्थ द्विजबालकानां प्रबोधिनां सबप्रबोधनाय ॥२॥ शास्त्रे शूरश्च दातारं, पृथ्वीपालनतत्पर। अमरसिंहो महाराजः, क्षत्रिणां नायको महान् ॥३॥ तन्नाम्ना च कृतो अन्यः, पूर्वशास्त्रानुसारतः । बालानां च विनोदाय, बुद्धिवद्ध नहेतवे ॥४॥ . CLOSING: शक्तिसिंह कुले जातः, प्रवरसोहमात्मजः । [प्रवरसेनोहमात्मजः] अमरसिंहस्य तन्नाम्ना ग्रन्थश्चामरभूषणम् ॥१०॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy