SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ 794 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) अपि च- . . रणक्षोणीरंगप्रसृमरविपक्षक्षितिभुजो, भुजादण्डोदञ्चतरसमरकण्डूभरहरः । शरद्राकाकारैर्मणिकिरणजालैः सुविलसद्, यशः श्रीः श्रीमेरुः कथमिव हि वर्ण्यः कविजनैः ॥४॥ तेन च प्रबलरिपुकुलजलधिसंशोषणागस्त्येन त्रिविधवीरचूडामणिना महाराजश्रीमेरुदेवेन समादिष्टोऽस्मि । यथा सरसकविना व्यासश्रीरामदेवेन विरचिताभिनवं रामाभ्युदयं नाम छायानाटकमभिनीयमानं निरूपयमानं निरुप. यितुमिच्छामः । CLOSING: तथापि इदमस्तु । पर्जन्य : कामवर्षी भवतु च वसुधा रत्नसू भुक्तवैरा, भूपाला : पालयन्तु क्षितिवलयमिदं नीरुजः सन्तु लोकाः । मश्रान्तं सज्जनानां मनसि नवसुधासारवर्षं वितन्वन्, संसारं कवीनां विलसनु विमलः कोपि वाचां विलासः ॥३०॥ इति परिक्रम्य निष्क्रान्ताः सर्वे । द्वितीयोऽङ्कः समाप्तः। 4584/2262 हास्यार्णव-प्रहसन । OPENING: . श्रीगणेशाय नमः। स्वेदस्यन्दिनसद्रिचंदनचयं दोल्लिबन्धश्रमादूर्ध्वश्वाससहाखिलत्स्वरकथं संदृष्टदन्तछदम् । सीत्काराञ्चितलोचनं सपुलकं भ्रान्तभ्र नृत्यत्करं, पार्वत्या सुरतं मुदे रसवंतामास्तां मृडाणीपतेः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy