SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XXI ( Appendix) OPENING: CLOSING : OPENING : CLOSING : COLOPHON : 4156/4373 प्रपञ्चसारविवरणम् ॥ श्रीगणेशाय नमः ॥ श्रीमङ्गलमूर्तये नमः || प्रवर्गविग्रहं देवं वर्ण विग्रहव ज्जितम् । विग्रहबेत्तारं नमामि स्तौमि संश्रये ॥ १॥ इह खलु लोकानुग्रहैकरसतया कृतशरीरपरिग्रहो भगवान् शंकराचार्य: परोक्षीभूतदेवतात्मतत्वः परमा विभूतिकाष्ठां प्राप्तः स्वयमेकाकी सम्पदा लज्जमानो दुःखिजनकारुण्याक्रान्तमानसश्च सन् तदनुग्रहाय समस्तागमसारसंग्रह प्रपञ्चागमसारसंग्रहरूपं ग्रन्थं चिकीर्षु रभिमतसकलप्रयोजनसिद्धये परदेवता तत्त्वानुस्मरणलक्षणमाशीर्लक्षपं च मंगलमाचरन् ग्रन्थारम्भौपयिकं विषयादिकमप्यर्थात् सूचमति. 1 प्रथमतः ॐ नमः शिवाय स्वाहा, ॐ नं नमः शिवाय स्वाहेत्यादिक्रमेणाक्षरे र्हत्वा ॐ नमः शिवायेत्यपि पञ्चवारं जुहुयादित्यर्थः । हुत्वा हुतीनां संख्यामाह पक्वाहुतीनामिति । वर्गसंख्यमेकपञ्चाशत्संख्यक मित्यर्थः । अवदानद्वितीयं विभागद्वयादपि ग्रामलप्रमाणं हविरादाय मिश्रीकृत्यावदानद्वयं स्त्रीपुंसयोः ॥ ४ इति प्रपञ्चसारविवरणे षट्त्रिंशः पटलः || ३६ || सम्पूर्णम् X X X 4157/4374 प्रपञ्चसारसंग्रहः citate. 755 मत्वा श्रीशङ्कराचार्य ममरेन्द्रयतीश्वरम् । कुनै प्रपञ्चसारस्य सारसंग्रहमुत्तमम् ॥ १॥ " ह्रीं सिद्धये नमः" इति मन्त्रस्वरूपम् । इत्यक्षमालाजपविधिः ॥ प्रिय शिष्येण इति गीर्वाणेन्द्रसरस्वत्या संगृहीतः प्रपञ्चसारसंग्रहः समाप्तः ॥ सदमरेन्द्रसरस्वती शिष्य श्रीविश्वेश्वरसरस्वत्याः
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy