SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XXI (Appendix) 753 यस्याश्चरित्रं परमं विचित्रं, बंदे धिया तो मनसा सुवाण्या ॥३॥ मोचनं सर्वपापानां शशिसूर्यविलोचनम् । करुणावरुणावासं लक्ष्मीनारायणं नमः॥४॥ विस्फूर्जच्चन्द्रहासप्रतिहतरिपुणा प्राज्यसाम्राज्यभाजाख्यातं जोधापुरं तद्गुरुमरुविषये येन धात्रेव सृष्टम् । चौराणामग्रगण्यः प्रबलभुजबलाक्रान्तभूमण्डलः सश्रीमान्सूर्यान्वयेभून्नयमुकुटमणी रावयोधाभिधानः ॥५॥ तत्सूनुः प्रथितोऽभवत्पृथुसमो बीकाख्यया विक्रमी, राजाजानुभुजोखिलक्षितिभुजां मान्यो वदान्योत्तमः । पित्र्यं मानभरादुपेक्ष्य नगरं यः स्वीयनाम्नाकरोद्धीकानेरमिति प्रतीतमपरं वासं महाजाङ्गले ॥६॥ तस्माच्छीलोनकर्णः समजनि विजयीशस्त्रशास्त्रप्रवीणो, ज्ञाता दाता दयालुदिशि दिशि कविभिर्गीयमानोरुकीतिः । छत्राधीशरसह्यान् दहत इव तनु मंत्रचन्नामवर्णा......."नाकरणेप्रतिभटभुजगैस्तंभ एवावृतोभूत् ॥७॥ जयत्सिहस्तस्मादभवदवनीपालतिलको, न कोपि स्थातु यत्पुरत इह शक्तः किल रणे । यदीये तेजोग्नी ज्वलति परितो वैरिसुदृशां, व्यवद्धन्ताश्चर्म नयनकमलेभ्यो जलझराः ॥८॥ रणोद्भटद्वेषिनिस्वातशल्यः, कल्याणमल्लः क्षितिपस्ततोऽभूत् । कल्याणवान्येन समस्तधन्वायो जागरूकोऽनिशमात्तधन्वा ॥९॥ ततो रायसिंहोभवद्भूमिपालः, प्रतिस्पर्धिकालः प्रतापी करालः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy