SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 729 1546/5300 पुण्याहवाचन पद्धतिः श्रीगणेशाय नमः । OPENING : उदीच्या द्विजवर्वश्च हरिशंकरसवलः । तज्जोगणपतिः कुः स्वस्तिवाचनसमहम् ।। CLOSING : . . विश्वानिदेव सवितेति वाश्वऋषिः सवितादेवता गायत्री छन्दः - अाशिषः ग्रहणे विनियोगः ॥ विश्वानि देव सवितुदुरितानि परासुव यद्रं तन्न प्रासुव ॥ मन्त्रास्सफलास्सन्तु पूर्णास्सन्तु मनोरथाः ।। शत्रूणां बुद्धिनाशोऽस्तु मन्त्राणामुदयो मम ॥ ऋग्वेदो यजुर्वेदः सामवेदी थवरणः॥ ब्रह्मवक्त्र स्थिता नियं निघ्नन्तु मम शात्रवान् ॥ - समृद्धिरस्तु पुण्याहं दीर्घमायुरस्तु । अस्य कृतोस्य दानखण्डोक्त समृद्ध या हिरण्यनिष्क्रयं यथा दास्यमानं द्रव्यं स्वस्तिवाचकेभ्यो ब्राह्मणेभ्योऽहं प्रदास्ये ॥ COLOPHON: इति श्रीदानखण्डोक्त स्वस्तिवाचन सम्पूर्णम् ॥ सवत् १९६७ मिति मार्गशीर्ष शुक्ल ३ रवि दिने । लिखितं व्यासदुर्गाशंकर अम्बापुरीमध्ये ॥ Post-colophonic : 1562/3767 प्रायश्चित्तसारः OPENING: अनन्तदेवेशकिरीटकोटि-रत्नस्विषा रंजितपादपद्यम् । कारुण्यनेत्रं कमलाकलत्र लक्ष्मीनृसिंह हृदि भावयामि ॥१॥ नैमित्तिकं धर्मजातं दलाधिपमहीभुजा । , तत्प्रायश्चित्तसारेण प्रोच्यते लोकतुष्टये ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy