SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Part. XXI (Appendix) 725 इति श्रीपरमहंसपरिव्राजकाचार्य श्रीमदनुभूतिस्वरूपदीक्षितयज्ञदत्तात्मजाग्निहोत्रिविष्णुशर्मविरचिते श्रादाङ्गभास्करे प्रयोगपद्धतिः समाप्ताः ।। 1434/3475 सामगाह्निक : OPENING: श्रीगणेशाय नमः ।। गुरु नत्वा मणेशं च शातदां सामगाह्निकम् । क्रियते क्षेमरामेण सामशाखामतान्वितम् ॥१॥ मनु : ब्राह्म मुहूर्तबुध्येत धर्मार्थावभिचिन्तयेत् । कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥, CLOSING: विश्वेश्वरो विशालाक्षी भवानीविन्दु माधवः । भैरवो दण्डपाणिश्च रक्षां कुर्वन्तु मे सदा ॥ इति निशिकृत्यम्। . तत: समीक्षा न त्वं चित्रकर्मयथानेकैरागरुन्मील्यते शन:, . ब्रह्मरायमपि तद्वत्स्यादाह्निकप्रक्रियागणः । माता श्रीपधिनी यस्य पिताश्च भवमण्डनः, तेन श्रीक्षेमरामेण कृतोयं सामगाहिकः ।। COLOPHON : इति क्रियादक्षदीक्षितक्षेमरामकृतः सामगाह्निकः समाप्तः । Post-Colophonic : सं० १९१०लिखितं माधोब्राह्मणेन ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy