SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ 690 Rajasthan Oriental Research Institute,Jodhpur. (Alwur-Collection) बलभद्रसूनुना देवभद्रेण लिखित ग्रन्थक; सह शोधितं च । इदं व्याख्यानमुपेन्द्रशास्त्रिणा कात्यायनकल्पसूत्रं पद्मनाभपद्धति च दृष्ट्वा कृतं । कर्कदेवादिभाष्यानि तु व्याख्यानावसरे दक्षिणदेशे सप्तर्षिनगरे नैव दृष्टानि स्वबुध्याख्यातमस्ति । ...मूलपुस्तकं यादृशं लब्धं तदनुसारि पाठमवलम्ब्य व्याख्यातमस्ति, अतो बहुषु स्थलेषुकर्कदेवादिभाष्यविरुद्धमस्ति अत एतदनुसारेणेष्ट कोपधानमुपेक्ष्यमेव । कर्तु, खाद्यच्छतन्तल्लिखितमस्ति प्रतः सर्वथैवैतदनादर्तव्यं याज्ञिकः । इदानींन्तनानां मध्ये उपेन्द्रसामथ्यं तु ऋषितुल्यमेव न तत्र संदेहः, परन्त्वनुष्ठानमेत्तद्व्याख्यानुसारेण नैव कार्य सर्वथा प्राचीन सर्वग्रन्थविरोधापत्तेरितिदिक्। .. 940/433 पारस्करगृह्यप्रकाशमंत्र-भाष्य OPENING : श्रीगणेशाय नमः । प्रणम्य पूर्व पुरुषं पुराणं तथैव कात्यायनपादपद्मम् । तनोमि पारस्करमंत्रभाष्यं मुरारिमिश्रकृतगृह्यभाष्यात् ॥१॥ गृह्यप्रकाशाभिधभाष्याच्छीवेदमिश्रविधिवत्प्रणीतात् । आकृष्य बन्धुं विधिनानि [विदधाति मंत्र] मुरारुिमिश्रःश्रुतितो विविच्य ॥२॥ CLOPHON: इति श्रीवेदमिश्रप्रणीतगृह्यप्रकाशभाष्यादाकृष्य मंत्रभाष्यं पृथक्कृत्य तृतीयकाण्डस्य मुरारिमिश्रकृतं समाप्तिमगमत् ।। Post-Colophonic: सं. १६९०॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy