SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuséripts, Part XXI ( Appendix ) COLOPHON : 'dafoयविरोधोपि याज्ञिकानाम्मतेऽस्ति च । तत्र सत्सम्प्रदायस्याऽविरोधस्स्वीकृतः पुनः ॥५॥ ज्ञानादज्ञानतो वापि यच्चेह लिखितम्मया । क्षन्तव्यं तच्च संशोध्यं याज्ञिया श्रयमञ्जलिः ॥ ६ ॥ न मदीया कृतिर्यस्मादेषा यज्ञस्य वै कृतिः । यथा प्रेरितवान्यज्ञस्तथा लिखितवानहम् ॥७॥ याज्ञिकानामपत्यानां नव्यानाञ्च हिताय तु । कृतोऽयं सरलस्तेन सञ्चरन्तु सुखेन ते ||८|| अब्दे धृतिते काश्यां दुग्धविघ्नेश सन्निधौ । पित्रोर्गेहे वसन्न व ग्रन्थोऽयं रचितस्ततः ॥९॥ ज्येष्ठभ्रातुः पृथग्भूत्वा स्वहये भैरवायणे । गजाभ्रवसुभूवर्षे सिते सहंसि शीतगो ॥ १० ॥ चतुर्थ्यां संस्थितिं कृत्वा ग्रन्थोऽयं सुपरिष्कृतः । ततो मे यः श्रमस्तेन प्रीयतां यज्ञभुग्विभुः ॥ ११ ॥ सोमप्रयोगसारेsस्मिन्देवभद्रकृते वरे । पञ्चत्रिंशच्छती ग्रन्थसंख्येयं समुदीरिता ॥ १२५ अपरिष्कृतमेतस्य पुस्तकं याम्यदिग्गतम् । अस्त्यतोऽनेन साकन्तच्छोध्यमेष ममाञ्जलिः ॥ १.३ ॥ 687 इति श्रीमन्महायाज्ञिक नागरज्ञातीयपाठक श्रीरामचन्द्रसूनुमहायाज्ञिकश्रीगङ्गाधरपाठक वंश संभूतपाठक श्री बलभद्रात्मज देवभद्रेण रचिते कात्यायनसूत्रप्रयोयसारेऽग्निष्टोम संस्था - ज्योतिष्टोम प्रयोगस्समाप्तिमगमत् ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy