SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ APPENDIX (Extracts from important Manuscripts ) OPENING: 99/161 नीतिमञ्जरी-भाष्य-वेदार्थप्रकाशसह " श्री मणेशाय नमः। दिवाकरं प्रणम्यादी मुकुन्दं च द्विवेदिनम् । वेदवेदाङ्गतत्वज्ञ स्मृतिज्ञ दीक्षितं प्रभुम् ॥१॥ तस्य नप्ता युवा यज्वा युवधर्मोऽल्पबुद्धिमान् । एकादशप्रकारेस्तु संहितापाठतत्परः ।।२।। वसंश्च श्रीमदानंदे सुरभूसरमण्डिते । तेनेयं रचिता यस्मात्तन्नाम युवदीपिका ॥३॥ विलोक्य संहितामध्य इतिहासान्पुरातनान् । कृता वै धर्मसंयुक्ता श्लोकर्बद्धा सुबुद्धिदा ॥४॥ अध्येया चार्थदा विप्रेमिष्ठः सत्यवादिभिः अल्पज्ञ न कृता यस्माच्छोधनीया सुबुद्धिभिः ।।५।। ऋज्वर्थाः इमे श्लोकाः । तथाप्युच्यते । दिवाकरं प्रणम्येति । ननु सर्वदेवान्स्त्यक्त्वा दिवाकरनमस्कारे किं प्रयोजनम् ? प्रयोजनमस्त्येव किम् ? दिवाकरे नमस्कृते सर्वे देवा नमस्कृताः भवन्ति । CLOSING : ततो विद्वत् प्रार्थनाविना वित्ति (विधि) केशवमीश्वरं वा: न विद्यते वेदकृतोबुधोऽन्यः । अनाकयचिन्त्य (अनायकत्वाच्च विचिन्त्य) शोध्यं, वक्त क्षमोद्या (वा) -न यतोऽल्पबुद्धिः विन्दुश व (शरशरै) केनमिते संचतिडम्बुधौ ।(?) बत्सरे माघ शुक्लादावकरोयातिथाविमाम् ॥ COLOPHON:
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy