________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix)
535
गणेशञ्च गुरुं व्यासं शिवं विष्णु प्रजापतिम् । धर्मञ्च भास्करं ध्यात्वा नरा यान्ति परां गतिम् ।।१।।
ब्राह्मीं दुर्गा रमां स्वाहां स्वधां धेनु शची धराम् । गायत्रीं शीतलां ध्यात्वा लभन्ते नानुषः सुखम् ।।२।। गङ्गा गोदावरी सिन्धु यमुनां च सरस्वतीम् । कावेरी नर्मदा ध्यात्वा यान्ति ब्रह्मपदं नराः ॥३॥
Closing:
गोविन्दाशात्मजेनेदं सर्वदेवमयं शुभम् । रचितं छविनाथेन स्तोत्रं पापप्रणाशनम् ।।५५।। दिव्यं देवमयं स्तोत्रं गीतारससुख प्रदम् । ये पठिष्यन्ति सद्भक्त्या ते यास्यन्ति परंपदम् ॥५६॥ श्रोष्यन्ति ये पठिष्यन्ति स्तोत्रं देवमयं मुवि । यास्यन्ति ते जना भक्त्या वैष्णवं पदमव्ययम् ।। ५७।।
वागीशग्रामसंस्थेनावस्थ्यकेन शुभात्मना । कृतं देवमयं स्तोत्रं छविनाथेन सर्वदम् ॥५८।।
Colophon:
इति श्रीमदावस्थ्यकगोविन्दाशात्मजकविछविनाथविरचितं सर्वदेवमयमिदं स्तोत्रं शोभते ।। शुभम्भवतु ॥
Post
Colophon:
शोभननामसम्वत्सरे दक्षिणायने शरहती प्राश्विने मासि कृष्णपक्षे द्वितीयायां रविवासरे पुस्तकमिदमावस्थ्यककविछविनाथेन लिखितम् ।। भिन्नाक्षरों में- पृथ्वीसिहे घराधीशे माधवेशात्मजे स्थिते । जययुक्तपुरे स्तोत्रं कृतं देवमयं मया ॥१॥
शुभोदयमस्तु । राज्ञः सदाशिवाद भट्टाल्लब्ध्वाविज्ञानमुत्तमम् । कुतं देवमयं स्तोत्रं छविनाथेन सर्वदम् ॥२॥ श्री,
Opening :
3431/4409 आम्नायपद्धति
॥ श्रीगणेशाय नमः ।। वन्दे महेशं विश्वशं वन्दे वाग्देवतां पराम् । चन्दे लम्बोदरं शान्तं वन्दे श्रीगुरुपादुकाम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org