SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix) 511 385/5496 उपनयनसंस्कारपद्धतिः Opening : ॥ श्रीगणेशाय नमः ।। शुद्धायां भूमौ हस्तमात्रादि चतुरस्न कुण्डस्थण्डिलं कृत्वा पुष्यादिभिर्बहिः सम्पूज्य, मध्ये त्रिभिर्दभै पश्चिमत प्रारभ्य, प्रागग्नं त्रि:परिसमुह्य, तत्र गोमयोदकेनोपलिप्य, तत्र पज्ञकाष्ठेन फल कुमादीनां कुशैर्वा विल्लिख्य, अंगुष्ठेन अनामिकापर्यन्तं पांसुन्नीत्वा प्राक् त्रिरुद्धरेत् । Closing : अथ अनुक्त श्लोक :-- प्रेषो वस्त्रं त्रिगुण रसना ब्रह्मसूत्राजिनस्थो, दण्डः पूर्णाजलि रविसदृशः हत्कर: प्रश्निदानम् । आशिन्नेस्मिन्नियतहवने शास्तिसावित्र्यमग्नेकार्य भिक्षानियमकथनं वर्षसंख्याविकल्पः ।। Colophon: Post-colophon इति भास्कर (पारस्कर) सूत्रानुसारेण दामोदरकृतपद्धतौ समाप्तमगमत् । इदं पुस्तकं कासिना [थ] धोंडव जोशि वाइकर याचे. असे । 435/2858 ग्रहशान्तिपद्धतिः Opening : ॥ श्रीगणेशाय नमः । अगजाजमहं गजाननं शशिभालं भवभीतिनाशनम् । मदमत्तमिलिन्दमालया वृतगण्डं गणनायकं भजे ॥१॥ वन्दे नन्दकिशोरं पितरं हरिमात्मन: प्रबोधाय । राधायुतमरविन्दे हृदि सुखपुजं समासीनम् ।।२।। राधागोविन्दनामानं नत्वा श्रीगुरुमीश्वरम् । पद्धति हशान्त्याख्या क्रियते द्विजहेतवे ॥३॥ नमस्ते गिरिजानाथ वागीश्वरि नमोस्तु ते । नमोस्तु गुरवे भूयो बुद्धिवैदग्ध्यकारिणे ।।४।। पूर्वाचार्यैः कृता याऽस्ति सर्वकर्मोपयोगिनी । पद्धतिस्तां विलोक्यैव मया चेयं प्रतन्यते ॥५।। हेयोपादेयतस्तस्याः पदानां संग्रहेण च । क्रियते पद्धतिः सर्वा न तु स्वमतिवैभवात् ।।६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy