SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ CLOSING : COLOPHON OPENING CLOSING : : Catalogue of Sanskrit & Prakrit Manuscripts APPENDIX 5 (Extracts from important manuscripts) COLOPHON : उत्पत्तिदौत्यवरविड्वरशीलशूचा - Jain Education International सयोग राज्य भवनिर्वहणाभिधेया । स्कन्धा भवन्ति दश यस्य नलायनस्य, पूर्ण तदेतदधुना धनदप्रसादात् ||२३|| इति श्रामाणिक्यसूरिविरचिते नलायने कुबेरपुराणे महाकाव्ये दशमे निर्वहणस्कन्धे चतुर्थः सर्गः |४| समाप्तश्च दशमः स्कन्धः ||१०|| समाप्तं चेदं नलायनं महाकाव्यम् । अस्य दशस्कन्ध । : ।। शतं सर्गाः । पादोनषट्सहस्री श्लोक संख्या || इति ज्ञेयम् ॥ शुभं भवतात् ॥ जयपुरे ॥ 104. श्रीकण्ठचरितं सटीकम् ॥ श्रीगणेशाय नमः ॥ उदेति यस्यां प्रकटीभवन्त्यां तिरोहिताभ्यां गलतीव विश्वम् । रविप्रभेवास्तु तो हरन्ती दृशः प्रबोधाय सरस्वती वः ॥ श्रीलौलराजसुतपण्डित भट्टनोन राजात्मजः सहृदयैर्विहिताभ्यनुज्ञः । काव्ये पुरारिचरिते कुरुतेऽभियोगं, वाच्यार्थ मात्र विवृतिं प्रति जोनराजः ॥ X X X (मूल) जीय त् कृतानङ्गपतङ्गदाहः खट्वाङ्गिनो नेत्रशिखिप्रदीपः । यस्यान्तिके शुभ्रदशानिवेशश्रियं किरीटेन्दुकराः श्रयन्ते ॥ १॥ [ 105 सन्तो नयन्ति गुणतां खलु दोषजातं जाति चापलकलासु मम प्रवृत्तिः । वारां पतिस्त्यजति चेत् स्वकृतां व्यवस्थां, कीर्तिः स्थिति श्रयति कस्य जगत्प्रसिद्धा ॥ श्रीकण्ठकाव्यविवृतिं विरचय्य जोन राजस्तो नमति यत्नमतिप्रतिष्ठः । लास्तु वस्तदपि यत्नमकार्षमस्यां, दीपो बिलान्ध्यहरणात्तरस्समः किम् || इति श्रीकण्ठचरितटीकायां पण्डितलोलतनयपण्डितनोनराजतनय For Private & Personal Use Only www.jainelibrary.org
SR No.018048
Book TitleSanskrit and Prakrit Manuscripts in Rajasthan ORI Part 02 C
Original Sutra AuthorN/A
AuthorJinvijay
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1966
Total Pages378
LanguageEnglish, Hindi
ClassificationCatalogue
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy