SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 64 Jaina Literature and Philosophy [952 Yellow pigment used while making corrections. Age-S. Y.1703. Author- Brahma Kamaraja disciple of Padma Nandi. Subject - Life of Jayamuni. Begins -fol. 16 ॥ॐ॥ ॐ नमः ॥ श्रीमंतं त्रिजगन्नाथं वृषभं नृसुराञ्चितं । भवभीतिनिहंतारं वंदे नित्यं शिवाप्तये ॥१ नमः श्रीशांतिनाथाय शांतकरियेनिशं । (पंचभ्यस्सद्गुरुभ्योस्तु प्रणामो भीष्टसाधकः ॥२) याताऽनागतसंभावकालत्रयजिनेश्वराः । त्रिशुद्धया प्रणतास्संतु वांछितार्थफलप्रदाः ॥३ ब्राह्मयै वामझ्यरूपायै दीपिकायै जगद्गृहे । विश्वतत्वावभासे वै नमोस्तु बुद्धिसिद्धये ॥ ४ etc. fol. 5b इति श्रीजयांके जयनाम्नि पुराणे भट्टारकश्रीपद्मनंदीगुरुपदेशाद् ब्रह्म कामराजविरचिते पंडित-श्रीजीवराजसाह्मात्प्रथमः सर्गः ॥१ Ends - fol. 766 राष्ट्रस्यैतत्पुराण शकमनुजपतेर्मेदपाटस्य मुख्ये । पश्चात्स(सं)वत्सरस्य प्ररचितमदतः पंचपंचाशतो हि । अभ्राभ्राक्षक( ? )संवच्छरनिकरयुजः फालगुणे मासि पूर्णे - दंगे वै दयाख्यसुकविविनयिनो लालजिष्णोश्च वाक्यात् ॥ १०० सकलकीर्त्तिकृतं पुरुदेवजं समवलोक्य पुराणमियं कृतिः । जयमुनेर्गुणपालसुतस्य च वृहदलं जिनसेनकृतं कृता ॥ १ इति श्रीजयांके जयनाम्नि पुराणे भ० श्रीपद्मनंदिगुरुपदेशाद् ब्रह्मकाराजविरचिते पं० जीवराजसाह्मात्रयोदशमः सर्ग ॥ १३ ॥ श्री संवत् १७०३ वर्षे कार्तिक वदि १२ दिने ॥ आदीतवारे ॥ लेषकपाठकयोः ॥ श्रीरस्तु ।। संवत् १७०३ वर्षे मार्गशिरवदि १४ दिने श्रीमूलसंधे सरस्वतीगच्छे बलात्कारगणे श्रीकुंदकुंदाचार्यान्वये भट्टारकश्रीवादिभूषणस्तत्पट्टे भ० श्रीरामकीर्तिस्तत्पट्टे भट्टारकीपद्मनंदिगुरुपदेशात् भाचार्य श्रीनरेद्रकीर्तितच्छिष्य ब्रह्मलाडयकातच्छिप्य ब्रह्मकामराजाय श्री' अहिमदावाद 'वास्तव्यह छाखा(?)' सेठ श्रीसवराजभार्या गोमती तयोः पुत्राः से देवीदासकेशवदासमनजी मदनजीपुत्री बाइ केशरी तया स्वज्ञानावर्णीकर्मक्षयार्थ स्वद्रव्येन जयपुराणशास्त्रं लिख्याप्य दत्तं । शुमं भूयात् सर्वेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy