SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 56 Jaina Literature and Philosophy [946 Begins - fol. 10 ॥ॐ॥ स्वस्ति श्रीसरस्वत्यै । श्रीश्रुतमुनिमुनये नमः । प्रणम्य वीरं नृसुरासुरस्तुतं प्रकृष्टबोधं विबुधेष्टसन्मतं । करिष्यते संशयधामभंजिका । मयाथ चंद्रप्रभकाव्यपंजिका ॥ अथ श्रीवीरनंद्याचार्याः शिष्याणां हितानुचिंतने प्रवणमनसः श्रीचंद्रप्रभचरितं महाकाव्यं प्रारब्धुकामास्तदादौ विशिष्टेष्टदेवताभिशंसनार्थमादाविदमभिदधते। श्रियं क्रियादित्यादि । etc. Ends-fol.626 भाद्रपदे मासे सिते पक्षे सप्तम्यां तिथौ शुक्लध्यानेन निर्जितानि सकलानि अथातिकर्माणि येन । सिद्धेः पदं मुक्तिस्थानं । संश्लिष्टां । विलीनां । पुनर्मा. यया उत्पाद्य परमभक्त्या अगुरुचंदनादिभिः संस्कृतेत्यर्थः ॥ ५५ इति चंद्रप्रभकाव्यपंजिकायां अष्टादशः सर्गः । १८ देशीयगणेऽग्रगण्यः प्रधानः । गुणनंदी इत्यर्थः ॥२॥ छ ।। सं. १५९७ फाल्गुन ३ गुरुवारे मघायां रावश्रीमालदेराज्यप्रवर्तमाने कवर श्रीमहेशप्रतापे नागाणानाममहानिधान श्रीजंद्रप्रभजिणचैत्यालये श्रीमूलसंधे etc. कुंदाचार्यान्वये भ. श्रीपद्मनंदिदेवास्त. भ. श्रीशुभचंद्रदेवास्त० भ० श्रीजिणचं० स्त० भ० श्रीप्रभाचं० तच्छिष्यमे० श्रीधर्मचंद्र० तदाम्नाये विनायक्यगोत्रे...सिंह तद्भार्ये द्वे प्रथमा मामुल द्वि० लाडी तत्सुतास्त्रयः प्र० सा, विमला द्वि०...तृ.रूल्हा. सा. विमलाभार्यांगांगी द्वि. सा. पूल्हाभार्या शीला एतेषां मध्ये जिणपूजा .. क्रियाविचारका सद्गुरूपदेशनिर्वाहकः इत्याधनेकगुणगणालंकृतः सा. विमला शास्त्रं लिखाप्य उत्तपात्राय घटापितं । ज्ञानावलीकर्मक्षयनिमित्तं । चन्द्रप्रभपुराण Candraprabhapurāna ___1045 No. 946 1887-91 Size - 103 in. by 4g in. Extent — 74 folios; 10 lines to a page; 37 letters to a line. Description -- Country paper thick, rough, tough and white; Jaina Devanagari characters; big, quite legible, uniform and very good hand-writing; borders ruled in two lines and edges in Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018044
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 4 Digambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1988
Total Pages328
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy